Skip to main content

Word for Word Index

ahi-vat
como una cobra — Śrīmad-bhāgavatam 3.1.37
ali-vat
como abejas — Śrīmad-bhāgavatam 3.15.49
apūrva-vat
sin precedentes — Śrīmad-bhāgavatam 3.23.36-37
parama-aṇu-vat
como átomos — Śrīmad-bhāgavatam 3.11.41
bāla-vat
como un niño — Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 7.13.10
dhanada-vat
como Kuvera — Śrīmad-bhāgavatam 3.23.39
kapāṭa-vat
teniendo puertas — Śrīmad-bhāgavatam 3.23.18
khinna-vat
como si estuviera cansado. — Śrīmad-bhāgavatam 3.9.26
krīḍana-vat
como un juguete — Śrīmad-bhāgavatam 3.19.32
naṣṭa-vat
como perdido — Śrīmad-bhāgavatam 3.27.15
nīca-vat
como un hombre de bajo nacimiento — Śrīmad-bhāgavatam 3.17.27
pitṛ-vat
como un padre — Śrīmad-bhāgavatam 3.1.27, Śrīmad-bhāgavatam 4.16.17
pūrva-vat
como antes — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.22.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, CC Madhya-līlā 14.245
como antes. — Śrīmad-bhāgavatam 3.31.32, Śrīmad-bhāgavatam 4.6.51, Śrīmad-bhāgavatam 6.10.26
rodana-vat
como si aullaran — Śrīmad-bhāgavatam 3.17.10
saṅgīta-vat
como si cantaran — Śrīmad-bhāgavatam 3.17.10
sukha-vat
como felicidad — Śrīmad-bhāgavatam 3.30.9
tulasi-vat
como las hojas de tulasīŚrīmad-bhāgavatam 3.15.49
ātma-vat
como ustedes — Śrīmad-bhāgavatam 3.15.32
ātmaja-vat
como un hijo — Śrīmad-bhāgavatam 3.16.11
viśeṣa-vat
que posee diferencias. — Śrīmad-bhāgavatam 3.26.10