Skip to main content

Word for Word Index

ambu-vegāḥ
olas de las aguas — Bg. 11.28
ambu
como gotas de agua — Śrīmad-bhāgavatam 1.11.32
agua — Śrīmad-bhāgavatam 1.19.6, Śrīmad-bhāgavatam 2.10.31, CC Ādi-līlā 16.82
agua — Śrīmad-bhāgavatam 3.13.44, Śrīmad-bhāgavatam 4.8.56, Śrīmad-bhāgavatam 4.9.58-59, Śrīmad-bhāgavatam 4.22.10, Śrīmad-bhāgavatam 8.6.12, Śrīmad-bhāgavatam 10.5.26
al agua — Śrīmad-bhāgavatam 6.9.6
el agua — Śrīmad-bhāgavatam 7.9.48
con el agua — Śrīmad-bhāgavatam 8.2.8
ambu-vāhān
las nubes, que llevan agua — Śrīmad-bhāgavatam 2.1.34
ambu-ruhāt
del loto de — Śrīmad-bhāgavatam 3.9.5
ambu-madhyāt
del interior del agua — Śrīmad-bhāgavatam 3.18.6
ambu-gartayoḥ
en agua o en una cueva. — Śrīmad-bhāgavatam 3.30.27
tila-ambu
ofrendas de agua con semillas de sésamo — Śrīmad-bhāgavatam 7.8.44
vilaya-ambu-madhye
en el océano Causal, en el que todo se conserva en un estado de energía latente — Śrīmad-bhāgavatam 7.9.32
amṛta-ambu
agua tan pura como el néctar — Śrīmad-bhāgavatam 8.2.25
ambu-dāḥ
las nubes. — Śrīmad-bhāgavatam 8.11.24
caraṇa-ambu-ruham
pies de loto — CC Ādi-līlā 4.173, CC Antya-līlā 7.40
pies de loto — CC Madhya-līlā 8.219, CC Madhya-līlā 18.65
vastra-ambu-bhājana
la ropa y el cántaro de agua — CC Madhya-līlā 17.19
ambu-bhṛtaḥ
las nubes cargadas de lluvia — CC Antya-līlā 1.164