Skip to main content

Word for Word Index

sunanda-ādi-anugaiḥ
por Sus seguidores, como Sunanda — Śrīmad-bhāgavatam 8.22.15
ādi-bījāya
que es el origen o causa original de todo — Śrīmad-bhāgavatam 8.3.2
ādi-devāya
que eres la Personalidad de Dios original — Śrīmad-bhāgavatam 8.16.34
duḥsvapna-ādi
comenzando con los malos sueños de la noche — Śrīmad-bhāgavatam 8.4.15
śīla-ādi-guṇa-sampannāḥ
todos bendecidos con buena conducta y buenas características — Śrīmad-bhāgavatam 8.8.28
janma-ādi
la creación, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 8.1.13
ādi-kacchapaḥ
como la tortuga suprema original — Śrīmad-bhāgavatam 8.7.10
ādi-puruṣam
la persona suprema original, Bhagavān — Śrīmad-bhāgavatam 8.23.11-12
ādi-puruṣaḥ
la persona original — Śrīmad-bhāgavatam 5.1.10, Śrīmad-bhāgavatam 5.22.3, Śrīmad-bhāgavatam 8.17.4
ādi-pūruṣaḥ
la persona original — Śrīmad-bhāgavatam 8.24.54
ādi-varāheṇa
por la Suprema Personalidad de Dios en la forma de un jabalí — Śrīmad-bhāgavatam 8.16.27
ādi
un comienzo — Śrīmad-bhāgavatam 8.1.12
y otros — Śrīmad-bhāgavatam 8.7.32, CC Madhya-līlā 14.28, CC Madhya-līlā 14.28, CC Madhya-līlā 14.34, CC Madhya-līlā 15.43, CC Madhya-līlā 15.214, CC Madhya-līlā 16.58, CC Madhya-līlā 24.17, CC Madhya-līlā 25.80
el comienzo — Śrīmad-bhāgavatam 8.12.5