Skip to main content

Text 14

Sloka 14

Texto

Verš

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ
tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Palabra por palabra

Synonyma

tasmāt — de Sañjaya; śākyaḥ — Śākya; atha — a continuación; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — el hijo de Śuddhoda; smṛtaḥ — es bien conocido; tataḥ — de él; prasenajit — Prasenajit; tasmāt — de Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — nacerá; tataḥ — a continuación.

tasmāt — Sañjayovi; śākyaḥ — Śākya; atha — potom; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — syn Śuddhody; smṛtaḥ — je dobře známý; tataḥ — jemu; prasenajit — Prasenajit; tasmāt — Prasenajitovi; kṣudrakaḥ — Kṣudraka; bhavitā — narodí se; tataḥ — potom.

Traducción

Překlad

De Sañjaya nacerá Śākya, de Śākya, Śuddhoda, y de Śuddhoda, Lāṅgala. De Lāṅgala nacerá Prasenajit, y de Prasenajit, Kṣudraka.

Sañjayův syn bude Śākya, jemu se narodí Śuddhoda a jemu Lāṅgala. Lāṅgalovým synem bude Prasenajit a jeho synem se stane Kṣudraka.