Skip to main content

Text 15

Sloka 15

Texto

Verš

raṇako bhavitā tasmāt
surathas tanayas tataḥ
sumitro nāma niṣṭhānta
ete bārhadbalānvayāḥ
raṇako bhavitā tasmāt
surathas tanayas tataḥ
sumitro nāma niṣṭhānta
ete bārhadbalānvayāḥ

Palabra por palabra

Synonyma

raṇakaḥ — Raṇaka; bhavitā — nacerá; tasmāt — de Kṣudraka; surathaḥ — Suratha; tanayaḥ — el hijo; tataḥ — a continuación; sumitraḥ — Sumitra, el hijo de Suratha; nāma — de nombre; niṣṭha-antaḥ — el final de la dinastía; ete — todos los reyes mencionados; bārhadbala-anvayāḥ — en la dinastía del rey Bṛhadbala.

raṇakaḥ — Raṇaka; bhavitā — narodí se; tasmāt — Kṣudrakovi; surathaḥ — Suratha; tanayaḥ — syn; tataḥ — poté; sumitraḥ — Sumitra, syn Surathy; nāma — jménem; niṣṭha-antaḥ — konec dynastie; ete — všichni výše uvedení králové; bārhadbala-anvayāḥ — v rodu krále Bṛhadbaly.

Traducción

Překlad

De Kṣudraka vendrá Raṇaka, de Raṇaka nacerá Suratha, y de Suratha vendrá Sumitra, que pondrá fin a la dinastía. Te he explicado así la dinastía de Bṛhadbala.

Kṣudrakovi se narodí Raṇaka, Raṇakovi Suratha a Surathovi Sumitra, u něhož dynastie skončí. Tak vypadá popis Bṛhadbalova rodu.