Skip to main content

ŚB 9.12.14

Devanagari

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।
तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥

Text

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Synonyms

tasmāt — from Sañjaya; śākyaḥ — Śākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajit — Prasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.

Translation

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.