Skip to main content

Text 25

Text 25

Texto

Text

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam
tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

Palabra por palabra

Synonyms

tataḥ — entonces; te — ellos; ṛṣayaḥ — los sabios; kṣattaḥ — ¡oh, Vidura!; kṛta-dārāḥ — una vez casados; nimantrya — despidiéndose de; tam — Kardama; prātiṣṭhan — partieron; nandim — alegría; āpannāḥ — obtenida; svam svam — cada uno a su propia; āśrama-maṇḍalam — ermita.

tataḥ — then; te — they; ṛṣayaḥ — the sages; kṣattaḥ — O Vidura; kṛta-dārāḥ — thus married; nimantrya — taking leave of; tam — Kardama; prātiṣṭhan — they departed; nandim — joy; āpannāḥ — obtained; svam svam — each to his own; āśrama-maṇḍalam — hermitage.

Traducción

Translation

Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.