Skip to main content

Text 40

VERSO 40

Texto

Texto

śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ
śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ

Palabra por palabra

Sinônimos

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī habló a los sabios reunidos en Naimiṣāraṇya; ittham — de ese modo; dvijāḥ — ¡oh, brāhmaṇaseruditos!; yādava-deva-dattaḥ — Mahārāja Parīkṣit (o Mahārāja Yudhiṣṭhira), que fue protegido por Yādavadeva, Kṛṣṇa; śrutvā — al escuchar; sva-rātuḥ — de Kṛṣṇa, que fue su salvador en el vientre de su madre, Uttarā; caritam — las actividades; vicitram — maravillosas; papraccha — preguntó; bhūyaḥ api — una vez más; tat eva — esas actividades; puṇyam — que están siempre llenas de actividades piadosas (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ: escuchar acerca de Kṛṣṇa siempre es acto piadoso); vaiyāsakim — a Śukadeva Gosvāmī; yat — puesto que; nigṛhīta-cetāḥ — Parīkṣit Mahārāja ya se había vuelto estable en escuchar acerca de Kṛṣṇa.

śrī-sūtaḥ uvāca Śrī Sūta Gosvāmī falou aos santos reunidos em Naimiṣāraṇya; ittham dessa maneira; dvijāḥ ó brāhmaṇas eruditos; yādava-deva-dattaḥ — Mahārāja Parīkṣit (ou Mahārāja Yudhiṣṭhira), que era protegido por Yādavadeva, Kṛṣṇa; śrutvā ouvindo; sva-­rātuḥ de Kṛṣṇa, que o salvou quando ele estava no ventre de sua mãe, Uttarā; caritam as atividades; vicitram muitíssimo maravilhosas; papraccha perguntou; bhūyaḥ api também de novo; tat eva tais atividades; puṇyam que são sempre plenas de atividades piedosas; (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ: ouvir sobre Kṛṣṇa é sempre piedoso); vaiyāsakim a Śukadeva Gosvāmī; yat porque; nigṛhīta-cetāḥ Parīkṣit Mahārāja já se tornara fixo em ouvir sobre Kṛṣṇa.

Traducción

Tradução

Śrī Sūta Gosvāmī dijo: ¡Oh, sabios eruditos!, los pasatiempos infantiles de Śrī Kṛṣṇa son maravillosos. Mahārāja Parīkṣit, tras escuchar acerca de esos pasatiempos de Kṛṣṇa, el que le había salvado en el vientre de su madre, volvió a preguntar a Śukadeva Gosvāmī, con una mente estable, deseoso de escuchar acerca de esas piadosas actividades.

Śrī Sūta Gosvāmī disse: Ó santos eruditos, os passatempos infan­tis de Śrī Kṛṣṇa são muito maravilhosos. Mahārāja Parīkṣit, após ouvir sobre esses passatempos de Kṛṣṇa, que o salvou quando ele estava no ventre de sua mãe, ficou fixo em sua mente e voltou a pedir que Śukadeva Gosvāmī falasse sobre essas atividades piedosas.