Skip to main content

Word for Word Index

ananya-cetāḥ
sin desviación de la mente — Bg. 8.14
cetāḥ
en el corazón — Bg. 2.7
attention — Śrīmad-bhāgavatam 2.1.9
cuya conciencia — CC Madhya-līlā 17.138
vivikta-cetāḥ
aquel cuya mente está desapegada de los asuntos mundanos — Śrīmad-bhāgavatam 1.19.12
sammoha-vimūḍha-cetāḥ
cuya mente estaba aturdida. — Śrīmad-bhāgavatam 3.22.17
nirviṇṇa-cetāḥ
muy triste y compungido — Śrīmad-bhāgavatam 5.13.7
gṛhīta-cetāḥ
con mi mente cautivada — Śrīmad-bhāgavatam 6.18.39
la mente quedó completamente dominada — CC Madhya-līlā 24.47, CC Madhya-līlā 25.157
vivigna-cetāḥ
lleno de ansiedad. — Śrīmad-bhāgavatam 8.19.10
āviṣṭa-cetāḥ
el devoto que está completamente absorto (en esas actividades) — Śrīmad-bhāgavatam 10.2.37
nigṛhīta-cetāḥ
Parīkṣit Mahārāja ya se había vuelto estable en escuchar acerca de Kṛṣṇa. — Śrīmad-bhāgavatam 10.12.40
lubdha-cetāḥ
Mi mente confundida — CC Ādi-līlā 4.146
con Mi mente confundida — CC Madhya-līlā 8.149
Mi mente confundida — CC Madhya-līlā 20.182
nirviddha-cetāḥ
herida en el corazón — CC Madhya-līlā 23.65
sva-sukha-nirbhṛta-cetāḥ
cuya mente estaba siempre completamente absorta en la felicidad de la autorrealización — CC Madhya-līlā 24.48