Skip to main content

Text 40

Text 40

Texto

Text

śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ
śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ

Palabra por palabra

Synonyms

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī habló a los sabios reunidos en Naimiṣāraṇya; ittham — de ese modo; dvijāḥ — ¡oh, brāhmaṇaseruditos!; yādava-deva-dattaḥ — Mahārāja Parīkṣit (o Mahārāja Yudhiṣṭhira), que fue protegido por Yādavadeva, Kṛṣṇa; śrutvā — al escuchar; sva-rātuḥ — de Kṛṣṇa, que fue su salvador en el vientre de su madre, Uttarā; caritam — las actividades; vicitram — maravillosas; papraccha — preguntó; bhūyaḥ api — una vez más; tat eva — esas actividades; puṇyam — que están siempre llenas de actividades piadosas (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ: escuchar acerca de Kṛṣṇa siempre es acto piadoso); vaiyāsakim — a Śukadeva Gosvāmī; yat — puesto que; nigṛhīta-cetāḥ — Parīkṣit Mahārāja ya se había vuelto estable en escuchar acerca de Kṛṣṇa.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī spoke to the assembled saints at Naimiṣāraṇya; ittham — in this way; dvijāḥ — O learned brāhmaṇas; yādava-deva-dattaḥ — Mahārāja Parīkṣit (or Mahārāja Yudhiṣṭhira), who was protected by Yādavadeva, Kṛṣṇa; śrutvā — hearing; sva-rātuḥ — of Kṛṣṇa, who was his savior within the womb of his mother, Uttarā; caritam — the activities; vicitram — all wonderful; papraccha — inquired; bhūyaḥ api — even again; tat eva — such activities; puṇyam — which are always full of pious activities (śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ: to hear about Kṛṣṇa is always pious); vaiyāsakim — unto Śukadeva Gosvāmī; yat — because; nigṛhīta-cetāḥ — Parīkṣit Mahārāja had already become steady in hearing about Kṛṣṇa.

Traducción

Translation

Śrī Sūta Gosvāmī dijo: ¡Oh, sabios eruditos!, los pasatiempos infantiles de Śrī Kṛṣṇa son maravillosos. Mahārāja Parīkṣit, tras escuchar acerca de esos pasatiempos de Kṛṣṇa, el que le había salvado en el vientre de su madre, volvió a preguntar a Śukadeva Gosvāmī, con una mente estable, deseoso de escuchar acerca de esas piadosas actividades.

Śrī Sūta Gosvāmī said: O learned saints, the childhood pastimes of Śrī Kṛṣṇa are very wonderful. Mahārāja Parīkṣit, after hearing about those pastimes of Kṛṣṇa, who had saved him in the womb of his mother, became steady in his mind and again inquired from Śukadeva Gosvāmī to hear about those pious activities.