Skip to main content

Text 32

Sloka 32

Devanagari

Dévanágarí

तदिदं भगवानाह प्रियाया: प्रियकाम्यया ।
स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥

Text

Verš

tad idaṁ bhagavān āha
priyāyāḥ priya-kāmyayā
sthānaṁ yaḥ praviśed etat
sa vai yoṣid bhaved iti
tad idaṁ bhagavān āha
priyāyāḥ priya-kāmyayā
sthānaṁ yaḥ praviśed etat
sa vai yoṣid bhaved iti

Synonyms

Synonyma

tat — because; idam — this; bhagavān — Lord Śiva; āha — said; priyāyāḥ — of his dear wife; priya-kāmyayā — for the pleasure; sthānam — place; yaḥ — anyone who; praviśet — will enter; etat — here; saḥ — that person; vai — indeed; yoṣit — female; bhavet — shall become; iti — thus.

tat — kvůli; idam — tomu; bhagavān — Pán Śiva; āha — pravil; priyāyāḥ — svou milovanou ženu; priya-kāmyayā — aby potěšil; sthānam — místo; yaḥ — každý, kdo; praviśet — vkročí; etat — sem; saḥ — ta osoba; vai — jistě; yoṣit — osobou ženského pohlaví; bhavet — stane se; iti — takto.

Translation

Překlad

Thereupon, just to please his wife, Lord Śiva said, “Any male entering this place shall immediately become a female!”

Nato Pán Śiva, jen aby potěšil svou manželku, pravil: “Každá osoba mužského pohlaví, jež vkročí na toto místo, se okamžitě stane ženou!”