Skip to main content

Synonyma

apatya-kāmyayā
které si přály mít syna — Śrīmad-bhāgavatam 9.15.8
hita-kāmyayā
ve tvůj prospěch. — Bg. 10.1
jala-kāmyayā
které chce pít vodu — Śrīmad-bhāgavatam 7.13.29
kāma-kāmyayā
s touhou po smyslovém požitku — Śrīmad-bhāgavatam 9.4.18-20
s touhou po uspokojování smyslů — Śrī caitanya-caritāmṛta Madhya 22.137-139
priya-kāmyayā
aby potěšil. — Śrīmad-bhāgavatam 1.10.7, Śrīmad-bhāgavatam 8.5.5
pro potěšení. — Śrīmad-bhāgavatam 1.12.35
aby potěšil — Śrīmad-bhāgavatam 9.1.32
kāmyayā
takto toužící. — Śrīmad-bhāgavatam 2.9.40
āhava-kāmyayā
s touhou bojovat — Śrīmad-bhāgavatam 6.11.13
puṁstva-kāmyayā
aby se změnila v muže. — Śrīmad-bhāgavatam 9.1.21
ānayana-kāmyayā
s touhou přivést Gangu do tohoto hmotného světa, aby vysvobodila jeho předky — Śrīmad-bhāgavatam 9.9.1
urvaśī- loka-kāmyayā
toužící dostat se na planetu, kde byla Urvaśī — Śrīmad-bhāgavatam 9.14.44-45