Skip to main content

Text 32

Text 32

Devanagari

Devanagari

तदिदं भगवानाह प्रियाया: प्रियकाम्यया ।
स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥

Text

Texto

tad idaṁ bhagavān āha
priyāyāḥ priya-kāmyayā
sthānaṁ yaḥ praviśed etat
sa vai yoṣid bhaved iti
tad idaṁ bhagavān āha
priyāyāḥ priya-kāmyayā
sthānaṁ yaḥ praviśed etat
sa vai yoṣid bhaved iti

Synonyms

Palabra por palabra

tat — because; idam — this; bhagavān — Lord Śiva; āha — said; priyāyāḥ — of his dear wife; priya-kāmyayā — for the pleasure; sthānam — place; yaḥ — anyone who; praviśet — will enter; etat — here; saḥ — that person; vai — indeed; yoṣit — female; bhavet — shall become; iti — thus.

tat — debido a; idam — esto; bhagavān — el Señor Śiva; āha — dijo; priyāyāḥ — de su querida esposa; priya-kāmyayā — para el placer; sthānam — lugar; yaḥ — todo aquel que; praviśet — entre; etat — aquí; saḥ — esa persona; vai — en verdad; yoṣit — mujer; bhavet — se volverá; iti — así.

Translation

Traducción

Thereupon, just to please his wife, Lord Śiva said, “Any male entering this place shall immediately become a female!”

Después de esto, para complacer a su esposa, el Señor Śiva dijo: «¡Todo varón que entre en este lugar se transformará inmediatamente en mujer!».