Skip to main content

Text 4

Text 4

Devanagari

Devanagari

श्रीसूत उवाच
इत्युक्तो विष्णुरातेन भगवान् बादरायणि: ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ ४ ॥

Text

Texto

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam
śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Synonyms

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; iti uktaḥ — thus being questioned; viṣṇu-rātena — by Mahārāja Parīkṣit, known as Viṣṇurāta; bhagavān — the most powerful; bādarāyaṇiḥ — the son of Vyāsadeva, Śukadeva Gosvāmī; uvāca — said; caritam — the pastimes; viṣṇoḥ — of Lord Viṣṇu; matsya-rūpeṇa — by Him in the form of a fish; yat — whatever; kṛtam — was done.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; iti uktaḥ — al ser preguntado; viṣṇu-rātena — por Mahārāja Parīkṣit, conocido con el nombre de Viṣṇurāta; bhagavān — el muy poderoso; bādarāyaṇiḥ — el hijo de Vyāsadeva, Śukadeva Gosvāmī; uvāca — dijo; caritam — los pasatiempos; viṣṇoḥ — del Señor Viṣṇu; matsya-rūpeṇa — por Él en la forma de un pez; yat — todo lo que; kṛtam — fue hecho.

Translation

Traducción

Sūta Gosvāmī said: When Parīkṣit Mahārāja thus inquired from Śukadeva Gosvāmī, that most powerful saintly person began describing the pastimes of the Lord’s incarnation as a fish.

Sūta Gosvāmī dijo: Cuando Parīkṣit Mahārāja hizo esta pregunta a Śukadeva Gosvāmī, aquella muy poderosa persona santa comenzó a narrar los pasatiempos de la encarnación del Señor en forma de pez.