Skip to main content

Word for Word Index

brahma-viṣṇu-śiva-abhidhām
as Lord Brahmā, Lord Viṣṇu or Lord Śiva. — ŚB 8.7.23
viṣṇu-arcana-ādṛtaḥ
worshiping Lord Viṣṇu with great faith and devotion — ŚB 8.16.46
mahā-viṣṇu-avatāra
incarnation of Mahā-Viṣṇu. — CC Ādi 17.319
viṣṇu-aṁśa sama
representative of the Supreme Personality of Godhead. — CC Madhya 1.178
viṣṇu-bhaktaḥ
a devotee of Lord Viṣṇu — CC Ādi 3.91
viṣṇu-bhakti
devotional service to Lord Viṣṇu — CC Madhya 8.57
viṣṇu-bhaktānām
from the devotees of Viṣṇu — ŚB 6.17.40
brahma-viṣṇu-śiva-ādayaḥ
Brahmā, Viṣṇu, Śiva and others — ŚB 10.88.12
brahmā, viṣṇu, śiva
Lord Brahmā, Lord Viṣṇu and Lord Śiva — CC Madhya 20.301
viṣṇu-cakra-upatāpitaḥ
being scorched by the blazing fire of Lord Viṣṇu’s disc — ŚB 9.4.55
viṣṇu-cakram
the disc weapon of Lord Viṣṇu — ŚB 9.5.12
viṣṇu daraśana
visiting the temple of Lord Viṣṇu — CC Madhya 9.77
seeing the temple of Lord Viṣṇu. — CC Madhya 9.222
viṣṇu-datta
O Mahārāja Parīkṣit — ŚB 5.3.20
O Mahārāja Parīkṣit, who was protected by Lord Viṣṇu — ŚB 5.9.20
viṣṇu-dattena
given to him by Lord Viṣṇu — ŚB 6.17.4-5
viṣṇu viśva-dhāma
Lord Viṣṇu, the abode of the total universes. — CC Ādi 5.76
viṣṇu-śakti-dhṛk
being empowered by Lord Viṣṇu — ŚB 9.7.3
viṣṇu-dvāre
by Lord Viṣṇu — CC Ādi 4.13
dīrgha-viṣṇu
Dīrgha Viṣṇu — CC Madhya 17.191
viṣṇu-dūta
the attendants of Lord Viṣṇu — CC Antya 3.57
viṣṇu-dūtāḥ
the order carriers of Lord Viṣṇu — ŚB 6.1.31
viṣṇu-gadā
the club of Lord Viṣṇu — ŚB 8.20.31
viṣṇu-gatim
knowledge of Viṣṇu — ŚB 1.18.23
viṣṇu-gāthāḥ
narration of the deeds of Viṣṇu. — ŚB 1.19.15
the holy names of Lord Viṣṇu. — CC Madhya 23.21
viṣṇu-jana
devotees of the Lord — ŚB 1.7.11
viṣṇu-jana-priyaḥ
who is very dear to the Vaiṣṇavas, devotees of Lord Viṣṇu. — CC Madhya 24.117
viṣṇu-kāñcī
to the holy place named Viṣṇu-kāñcī — CC Madhya 9.69
viṣṇu-kāñcīte
at Viṣṇu-kāñcī — CC Madhya 20.217
viṣṇu-kṛtyān
duties toward Lord Viṣṇu. — ŚB 6.3.29
viṣṇu-loka-nāma
known as Viṣṇuloka — CC Madhya 21.46
viṣṇu-loke
in the spiritual world — ŚB 6.2.47-48
mahā-viṣṇu
Lord Mahā-Viṣṇu — CC Ādi 5.75, CC Madhya 20.323
the original Viṣṇu — CC Ādi 6.7
Mahā-Viṣṇu — CC Madhya 21.39
mahā-viṣṇu nāma
called Lord Mahā-Viṣṇu — CC Madhya 20.278
viṣṇu-mandira
of the Viṣṇu temple — CC Madhya 24.343
viṣṇu-mayam
expansions of Vāsudeva, Viṣṇu — ŚB 10.13.19
viṣṇu-maṇḍape
in the corridor of a Viṣṇu temple — CC Ādi 17.115