Skip to main content

Text 4

VERSO 4

Devanagari

Devanagari

श्रीसूत उवाच
इत्युक्तो विष्णुरातेन भगवान् बादरायणि: ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ ४ ॥

Text

Texto

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam
śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Synonyms

Sinônimos

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; iti uktaḥ — thus being questioned; viṣṇu-rātena — by Mahārāja Parīkṣit, known as Viṣṇurāta; bhagavān — the most powerful; bādarāyaṇiḥ — the son of Vyāsadeva, Śukadeva Gosvāmī; uvāca — said; caritam — the pastimes; viṣṇoḥ — of Lord Viṣṇu; matsya-rūpeṇa — by Him in the form of a fish; yat — whatever; kṛtam — was done.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī disse; iti uktaḥ — sendo assim questionado; viṣṇu-rātena — por Mahārāja Parīkṣit, conhecido como Viṣṇurāta; bhagavān — o poderosíssimo; bādarāyaniḥ — o filho de Vyāsadeva, Śukadeva Gosvāmī; uvāca — disse; caritam — os passatempos; viṣṇoḥ — do Senhor Viṣṇu; matsya-rūpeṇa — por Ele, sob a forma de peixe; yat — tudo o que; kṛtam — foi feito.

Translation

Tradução

Sūta Gosvāmī said: When Parīkṣit Mahārāja thus inquired from Śukadeva Gosvāmī, that most powerful saintly person began describing the pastimes of the Lord’s incarnation as a fish.

Sūta Gosvāmī disse: Quando Parīkṣit Mahārāja dirigiu essa inda­gação a Śukadeva Gosvāmī, essa poderosíssima pessoa santa começou a descrever os passatempos em que o Senhor assumiu a encarnação de peixe.