Skip to main content

Text 1

Texto 1

Text

Texto

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Synonyms

Palabra por palabra

vande — offer my respectful obeisances; aham — I; śrī-guroḥ — of my spiritual master; śrī-yuta-pada-kamalam — unto the opulent lotus feet; śrī-gurūn — unto the spiritual masters in the paramparā system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very point of creation; ca — and; śrī-rūpam — unto Śrīla Rūpa Gosvāmī; sa-agra-jātam — with his elder brother, Śrī Sanātana Gosvāmī; saha-gaṇa — with associates; raghunātha-anvitam — with Raghunātha dāsa Gosvāmī; tam — unto him; sa-jīvam — with Jīva Gosvāmī; sa-advaitam — with Advaita Ācārya; sa-avadhūtam — with Nityānanda Prabhu; parijana-sahitam — and with Śrīvāsa Ṭhākura and all the other devotees; kṛṣṇa-caitanya-devam — unto Lord Śrī Caitanya Mahāprabhu; śrī rādhā-kṛṣṇa-pādān — unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; saha-gaṇa — with Their associates; lalitā-śrī-viśākhā-anvitān — accompanied by Lalitā and Śrī Viśākhā; ca — also.

vande — ofrezco respetuosas reverencias; aham — yo; śrī-guroḥ — de mi maestro espiritual; śrī-yuta-pada-kamalam — a los opulentos pies de loto; śrī-gurūn — a los maestros espirituales en el sistema de paramparā, desde Madhavendra Purī a Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — a todos los vaiṣṇavas, empezando por el Señor Brahmā y otros desde el mismo comienzo de la creación; ca — y; śrī-rūpam — a Śrīla Rūpa Gosvāmī; sa-agra-jātam — con su hermano mayor, Śrī Sanātana Gosvāmī; saha-gaṇa — con acompañantes; raghunātha-anvitaṁ — con Raghunātha dāsa Gosvāmī; taṁ — a él; sa-jīvam — con Jīva Gosvāmī; sa-advaitam — con Advaita Ācārya; sa-avadhūtam — con Nityānanda Prabhu; parijana-sahitam — y con Śrīvāsa Ṭhākura y los demás devotos; kṛṣṇa-caitanya-devam — al Señor Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān — a los pies de loto de los plenamente opulentos Śrī Kṛṣṇa y Rādhārāṇī; saha-gaṇa — con Sus compañeras íntimas; lalitā-śrī-viśākhā-anvitān — acompañados por Lalitā y Śrī Viśākhā; ca — también.

Translation

Traducción

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service, unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu and Śrī Caitanya Mahāprabhu, as well as all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa and Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.

Ofrezco respetuosas reverencias a los pies de loto de mi maestro espiritual y de todos los demás preceptores en la senda del servicio devocional, a todos los vaiṣṇavas y a los Seis Gosvāmīs, Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, y a sus compañeros. Ofrezco respetuosas reverencias a Śrī Advaita Ācārya Prabhu, a Śrī Nityānanda Prabhu, a Śrī Caitanya Mahāprabhu, y a todos Sus devotos, encabezados por Śrīvāsa Ṭhākura. Ofrezco a continuación reverencias respetuosas a los pies de loto del Señor Kṛṣṇa y a Śrīmatī Rādhārāṇī y a todas las gopīs, comenzando por Lalitā y Viśākhā.