Skip to main content

Word for Word Index

guroḥ
el maestro — Śrīmad-bhāgavatam 1.7.42
del padre o del maestro espiritual — Śrīmad-bhāgavatam 2.7.23
del guruŚrīmad-bhāgavatam 3.24.13
del maestro espiritual — Śrīmad-bhāgavatam 4.3.13, Śrīmad-bhāgavatam 5.11.17, Śrīmad-bhāgavatam 7.12.3, Śrīmad-bhāgavatam 9.9.19, CC Antya-līlā 1.162
el maestro espiritual — Śrīmad-bhāgavatam 5.1.20
amo — Śrīmad-bhāgavatam 5.6.16
de su maestro espiritual — Śrīmad-bhāgavatam 6.7.17
tu maestro espiritual — Śrīmad-bhāgavatam 6.11.15
de tus maestros — Śrīmad-bhāgavatam 7.5.22
por el maestro espiritual — Śrīmad-bhāgavatam 7.12.13-14
de su padre — Śrīmad-bhāgavatam 9.7.5-6
del maestro espiritual — CC Madhya-līlā 10.146
jagat-guroḥ
del maestro espiritual supremo del universo — Śrīmad-bhāgavatam 4.4.27
del maestro supremo — Śrīmad-bhāgavatam 7.10.70
del Señor Brahmā — Śrīmad-bhāgavatam 10.11.50
parama-guroḥ
el maestro espiritual supremo — Śrīmad-bhāgavatam 6.9.43
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.16.46
guroḥ hitam
para beneficio exclusivo del guru (no para el propio beneficio) — Śrīmad-bhāgavatam 7.12.1
guroḥ guruḥ
el maestro espiritual de todos los demás maestros espirituales. — Śrīmad-bhāgavatam 8.24.48
śrī-guroḥ
de mi maestro espiritual iniciador o mi maestro espiritual instructor — CC Antya-līlā 2.1
de mi maestro espiritual — CC Antya-līlā 3.1