Skip to main content

Word for Word Index

rūpam aiśvaram
forma universal. — Bg. 11.9
ananta-rūpam
forma ilimitada — Bg. 11.16
icchā-anugṛhīta-rūpam
aceptando una forma de acuerdo con el deseo — Śrīmad-bhāgavatam 3.14.50
anāma-rūpam
sin nombre ni forma materiales — Śrīmad-bhāgavatam 5.19.4
aquel que no tiene nombre ni forma — Śrīmad-bhāgavatam 9.8.24
asamaveta-rūpam
de forma incompleta — Śrīmad-bhāgavatam 5.9.5
asva-rūpam
no la forma del Señor. — Śrīmad-bhāgavatam 2.6.43-45
avatāra-rūpam
la forma de la encarnación — Śrīmad-bhāgavatam 5.18.24
bhagavat-rūpam
en la forma de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.33.23
go-rūpam
la forma de una vaca — Śrīmad-bhāgavatam 4.17.3
guṇa-rūpam
compuesta de las tres cualidades — Śrīmad-bhāgavatam 6.4.29
nṛ-mṛga-indra-rūpam
la forma que era a la vez un hombre y el rey de los animales, el león. — Śrīmad-bhāgavatam 7.8.18
jāta-rūpam
oro — Śrīmad-bhāgavatam 1.17.39
yajña-kratu-rūpam
en forma de sacrificios con y sin animales — Śrīmad-bhāgavatam 5.7.5
kāma-rūpam
en la forma de la lujuria — Bg. 3.43
kṛṣṇa-rūpam
la forma del Señor Kṛṣṇa — CC Madhya-līlā 9.117, CC Madhya-līlā 9.146
nija-rūpam āsthitā
permaneció en su forma original de demonio — Śrīmad-bhāgavatam 10.6.13
nṛsiṁha-rūpam
adoptando la encarnación de Nṛsiṁha — Śrīmad-bhāgavatam 2.7.14
param rūpam
la forma suprema — CC Madhya-līlā 19.101
pauruṣam rūpam
la forma de la encarnación puruṣaCC Madhya-līlā 20.266
pūrva-rūpam
la condición religiosa o irreligiosa del pasado — Śrīmad-bhāgavatam 6.1.48
rūpam
cuya forma — Bg. 8.9
forma — Bg. 11.3, Bg. 11.20, Bg. 18.77, Śrīmad-bhāgavatam 1.3.1, Śrīmad-bhāgavatam 1.3.3, Śrīmad-bhāgavatam 1.3.4, Śrīmad-bhāgavatam 1.3.15, Śrīmad-bhāgavatam 1.6.18, Śrīmad-bhāgavatam 1.6.22, Śrīmad-bhāgavatam 2.10.6, Śrīmad-bhāgavatam 2.10.33, Śrīmad-bhāgavatam 10.10.29, CC Madhya-līlā 19.106, Īśo 16
la forma — Bg. 11.23, Bg. 11.45, Bg. 15.3-4, Śrīmad-bhāgavatam 9.10.9
forma — Bg. 11.47, Bg. 11.49, Bg. 11.49, Bg. 11.50, Bg. 11.51, Bg. 11.52, Śrīmad-bhāgavatam 3.9.2, Śrīmad-bhāgavatam 3.9.24, Śrīmad-bhāgavatam 3.12.52, Śrīmad-bhāgavatam 3.13.20, Śrīmad-bhāgavatam 3.13.35, Śrīmad-bhāgavatam 3.13.41, Śrīmad-bhāgavatam 3.26.38, Śrīmad-bhāgavatam 3.26.52, Śrīmad-bhāgavatam 3.29.36, Śrīmad-bhāgavatam 4.8.52, Śrīmad-bhāgavatam 4.9.13, Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.24.53, Śrīmad-bhāgavatam 4.29.10, Śrīmad-bhāgavatam 4.29.64, Śrīmad-bhāgavatam 4.30.27, Śrīmad-bhāgavatam 5.18.17, Śrīmad-bhāgavatam 5.23.8, Śrīmad-bhāgavatam 5.26.38, Śrīmad-bhāgavatam 5.26.39, Śrīmad-bhāgavatam 6.9.7, Śrīmad-bhāgavatam 7.8.17, Śrīmad-bhāgavatam 7.8.56, Śrīmad-bhāgavatam 8.6.9, Śrīmad-bhāgavatam 8.9.27, Śrīmad-bhāgavatam 8.17.19, Śrīmad-bhāgavatam 8.20.21, Śrīmad-bhāgavatam 8.24.2-3, Śrīmad-bhāgavatam 8.24.29, Śrīmad-bhāgavatam 10.3.30, CC Ādi-līlā 1.8, CC Ādi-līlā 5.13, CC Madhya-līlā 24.135
formas — Śrīmad-bhāgavatam 1.3.30, Śrīmad-bhāgavatam 1.15.1, Śrīmad-bhāgavatam 2.2.29
belleza — Śrīmad-bhāgavatam 1.11.8
características del cuerpo — Śrīmad-bhāgavatam 1.15.43
forma universal — Śrīmad-bhāgavatam 2.2.14
forma eterna — Śrīmad-bhāgavatam 2.9.4
forma eterna — Śrīmad-bhāgavatam 3.15.50
¡qué belleza! — Śrīmad-bhāgavatam 3.20.32
aquella forma reflejada — Śrīmad-bhāgavatam 3.20.46
belleza — Śrīmad-bhāgavatam 3.23.36-37, Śrīmad-bhāgavatam 5.2.15, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 9.14.23, CC Madhya-līlā 25.77
cuerpo — Śrīmad-bhāgavatam 3.23.47
la forma — Śrīmad-bhāgavatam 4.8.77, Śrīmad-bhāgavatam 5.18.31, Śrīmad-bhāgavatam 5.20.5, Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 7.15.77, CC Ādi-līlā 4.156, CC Ādi-līlā 5.84, CC Madhya-līlā 21.112
su forma — Śrīmad-bhāgavatam 4.12.29
los falsos hábitos de persona santa — Śrīmad-bhāgavatam 4.19.17
los hábitos de un sannyāsīŚrīmad-bhāgavatam 4.19.21
hábitos — Śrīmad-bhāgavatam 4.19.22