Skip to main content

Word for Word Index

rādhā-kṛṣṇa-pada-ambuja
on the lotus feet of Rādhā and Kṛṣṇa — CC Madhya 8.253
rādhā-aṅga
of the body of Śrīmatī Rādhārāṇī — CC Madhya 8.287
the body of Śrīmatī Rādhārāṇī — CC Antya 15.47
rādhā-bhāva
the mood of Śrīmatī Rādhārāṇī — CC Ādi 4.99-100, CC Ādi 17.276
the moods of Rādhārāṇī — CC Ādi 4.268
rādhā-bhāva-āveśe
in the ecstatic emotion of Śrīmatī Rādhārāṇī — CC Antya 19.31
rādhā-bhāvera
of the ecstasy of Śrīmatī Rādhārāṇī — CC Antya 17.57
rādhā-kṛṣṇera caraṇe
at the lotus feet of Rādhā and Kṛṣṇa. — CC Madhya 8.307
rādhā-dāmodara
the Dāmodara of Śrīmatī Rādhārāṇī — CC Madhya 20.201
śrī-rādhā-govinda
the shelter of Śrī Rādhā and Govinda. — CC Ādi 5.204
rādhā-jñāna
consideration as Śrīmatī Rādhārāṇī. — CC Antya 14.14
rādhā-kṛṣṇa-prema-rasa-jñānera
of transcendental knowledge about the loving affairs of Rādhā and Kṛṣṇa — CC Madhya 8.239
rādhā-kṛṣṇera prema-keli
the loving affairs of Rādhā and Kṛṣṇa — CC Madhya 8.250
rādhā-kṛṣṇa-prema-keli
the loving affairs between Rādhā and Kṛṣṇa — CC Madhya 8.255
rādhā-kuṇḍa-vārtā
news of Rādhā-kuṇḍa — CC Madhya 18.4
rādhā-kuṇḍa
Rādhā-kuṇḍa — CC Madhya 18.7
rādhā-kuṇḍam
a place called Rādhā-kuṇḍa — NOI 9
rādhā-kuṇḍe
in the lake of Rādhā-kuṇḍa — CC Ādi 10.101
rādhā-kuṇḍera
of Rādhā-kuṇḍa — CC Madhya 18.6
rādhā-kṛṣṇa
Rādhā and Kṛṣṇa — CC Ādi 4.56, CC Ādi 4.98, CC Antya 18.108
to Kṛṣṇa and Rādhārāṇī — CC Ādi 5.229
of Rādhā and Kṛṣṇa — CC Madhya 8.204-205
Lord Kṛṣṇa and Śrīmatī Rādhārāṇī — CC Madhya 8.277
Lord Kṛṣṇa and Rādhārāṇī — CC Madhya 15.229
śrī rādhā-kṛṣṇa-pādān
unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī — CC Antya 3.1
śrī-rādhā-kṛṣṇa-pādān
unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī — CC Antya 2.1
rādhā-kṛṣṇa nāma
the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa. — CC Madhya 8.256
rādhā-kṛṣṇa-līlā
the pastimes of Śrī Rādhā and Kṛṣṇa — CC Madhya 8.305
kṛṣṇa-rādhā-tattva
the truth about Rādhā-Kṛṣṇa — CC Madhya 8.129
rādhā-kṛṣṇa-līlā-rasa
the transcendental mellows of the pastimes of Rādhā and Kṛṣṇa — CC Antya 4.224
rādhā-kṛṣṇa-sevā
service to Rādhā and Kṛṣṇa — CC Antya 6.237
rādhā-kṛṣṇayoḥ
of Śrī Rādhā and Kṛṣṇa — CC Madhya 8.206
rādhā-kṛṣṇe
to Śrīmatī Rādhārāṇī and Kṛṣṇa — CC Madhya 8.247
unto Rādhā and Kṛṣṇa — CC Madhya 8.277
unto Their Lordships Rādhā and Kṛṣṇa — CC Madhya 15.228
rādhā-kṛṣṇera
of Rādhā and Kṛṣṇa — CC Ādi 10.100, CC Madhya 8.228, CC Madhya 8.229
rādhā-kṛṣṇera līlā
the pastimes of Rādhā and Kṛṣṇa — CC Madhya 8.201
rādhā lañā
taking Śrīmatī Rādhārāṇī along — CC Antya 14.109
rādhā lāgi’
for the sake of Śrīmatī Rādhārāṇī — CC Madhya 8.103
rādhā-madana-mohanau
Rādhārāṇī and Madana-mohana. — CC Ādi 1.15, CC Madhya 1.3, CC Antya 1.5