Skip to main content

Word for Word Index

kṛṣṇa-bhāva-abdhau
in the ocean of ecstatic love for Kṛṣṇa — CC Antya 15.1
kṛṣṇa-sukha-abdhi
of the ocean of Kṛṣṇa’s happiness — CC Madhya 14.169
kṛṣṇa-abhakta
one who is not a devotee of Lord Kṛṣṇa — CC Madhya 22.87
kṛṣṇa-abhimarśa
by the touch of Lord Kṛṣṇa — ŚB 10.33.8
kṛṣṇa-dāsa-abhimāne
under this impression of being a servant of Kṛṣṇa — CC Ādi 6.44
kṛṣṇa-adhara-amṛta
the nectar from the lips of Kṛṣṇa — CC Antya 16.102
the nectar of Kṛṣṇa’s lips — CC Antya 16.138
kṛṣṇa-adhara
of the lips of Kṛṣṇa — CC Antya 16.112
of Kṛṣṇa’s lips — CC Antya 16.144
kṛṣṇa-adhara-amṛtera
of the nectar from the lips of Kṛṣṇa — CC Antya 20.130
kṛṣṇa-adharera
of the lips of Kṛṣṇa — CC Antya 16.113
kṛṣṇa-adhiṣṭhāna
the resting place of Kṛṣṇa. — CC Antya 20.25
kṛṣṇa-rāsa-pañca-adhyāya
the five chapters in the Tenth Canto of Śrīmad-Bhāgavatam in which Lord Kṛṣṇa’s pastimes of the rāsa dance are described — CC Madhya 11.56
kṛṣṇa-ahinā
by the black serpent — ŚB 10.16.1
kṛṣṇa-aiśvarya
of the opulence of Kṛṣṇa — CC Madhya 25.259
kṛṣṇa-ajina
a black deerskin — ŚB 11.5.21
black-colored antelope skin — CC Madhya 20.332
kṛṣṇa-ajinam
the skin of a deer — ŚB 8.18.15
the skin of a black deer — ŚB 12.8.7-11
akaitava kṛṣṇa-prema
unalloyed love of Kṛṣṇa — CC Madhya 2.43
kṛṣṇa kṛṣṇa aravinda-akṣa
O Kṛṣṇa, my son, lotus-eyed Kṛṣṇa — ŚB 10.11.15
kṛṣṇa-ambara
by a blue cloth — CC Madhya 14.189
rādhā-kṛṣṇa-pada-ambuja
on the lotus feet of Rādhā and Kṛṣṇa — CC Madhya 8.253
kṛṣṇa-līlā amṛta-sāra
the pastimes of Lord Kṛṣṇa are the essence of all eternal bliss — CC Madhya 25.271
kṛṣṇa-līlā-amṛta-anvita
mixed with the nectar of kṛṣṇa-līlāCC Madhya 25.281
kṛṣṇa-prema-amṛta
the nectar of love of Kṛṣṇa — CC Madhya 8.259
kṛṣṇa-prema-amṛta varṣe
he always pours torrents of devotional service — CC Ādi 11.30
kṛṣṇa-līlā-amṛta
the nectar of the pastimes of Lord Kṛṣṇa. — CC Madhya 14.17
kṛṣṇa-nāma-amṛta
of the nectar of the holy name of Kṛṣṇa — CC Madhya 7.118
kṛṣṇa-prema-amṛta-pūra
the nectar of devotional service to Kṛṣṇa. — CC Ādi 11.40
kṛṣṇa-kathā-amṛtam
the nectar of kṛṣṇa-kathā.ŚB 10.12.43
kṛṣṇa-bhāva-amṛtam
the nectar of ecstatic love of Kṛṣṇa — CC Antya 16.1
kṛṣṇa-prema anargala
incessantly overwhelmed with ecstatic love of Kṛṣṇa — CC Antya 13.135
kṛṣṇa-antardhāna
the disappearance of Kṛṣṇa — CC Madhya 23.117-118
kṛṣṇa-antaḥ-pura
of Lord Kṛṣṇa’s personal residence — ŚB 10.55.37
kṛṣṇa-antikam
to the proximity of Lord Kṛṣṇa — ŚB 10.29.6-7
kṛṣṇa-anubhāva
rapt in thought of Kṛṣṇa — ŚB 2.4.3-4
kṛṣṇa-anubhāvaḥ
the unlimited potency of Lord Kṛṣṇa (by which He can deliver a devotee) — ŚB 8.4.14
kṛṣṇa-anubhāvena
because of the mercy of Lord Kṛṣṇa — ŚB 9.22.34
kṛṣṇa-anucaram
the servant of Lord Kṛṣṇa (Uddhava) — ŚB 10.47.1-2