Skip to main content

Synonyma

viṣa- auṣadhyaḥ
jedovaté rostliny — Śrīmad-bhāgavatam 8.7.46
kāla-viṣa-mita
pokřivení časem — Śrīmad-bhāgavatam 5.14.16
viṣa-uda-pāna-vat
jako studny s otrávenou vodou — Śrīmad-bhāgavatam 5.14.12
viṣa-pānena
pitím jedu — Śrīmad-bhāgavatam 3.2.31
viṣa-toya
otrávená voda — Śrīmad-bhāgavatam 2.7.28
viṣa
otrávením (jedem) — Śrīmad-bhāgavatam 1.13.8
jedu — Śrīmad-bhāgavatam 5.1.22, Śrī caitanya-caritāmṛta Madhya 5.41, Śrī caitanya-caritāmṛta Antya 15.76
viṣa-vīrya
vysoce účinný jed — Śrīmad-bhāgavatam 2.7.28
viṣaya-viṣa
hmotného požitku, který je jako jed — Śrīmad-bhāgavatam 5.3.14