Skip to main content

Sloka 29

Text 29

Verš

Text

teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam
teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam

Synonyma

Synonyms

teṣām — z nich všech; jyeṣṭhaḥ — nejstarší potomek; vītihotraḥ — syn Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — syn; madhoḥ — Madhua; smṛtaḥ — byl proslulý; tasya — jeho (Madhua); putra-śatam — sto synů; tu — vskutku; āsīt — bylo; vṛṣṇi — Vṛṣṇi; jyeṣṭham — nejstarší; yataḥ — jeho; kulam — dynastie.

teṣām — of all of them; jyeṣṭhaḥ — the eldest son; vītihotraḥ — a son named Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — the son; madhoḥ — of Madhu; smṛtaḥ — was well known; tasya — of him (Vṛṣṇi); putra-śatam — one hundred sons; tu — indeed; āsīt — there were; vṛṣṇi — Vṛṣṇi; jyeṣṭham — the eldest; yataḥ — from him; kulam — the dynasty.

Překlad

Translation

Nejstarším z Tālajaṅghových synů byl Vītihotra. Jeho syn, Madhu, měl slavného syna zvaného Vṛṣṇi. Madhu měl celkem sto synů a Vṛṣṇi z nich byl nejstarší. Dynastie Yādavů, Mādhavů a Vṛṣṇiů pocházejí od Yadua, Madhua a Vṛṣṇiho.

Of the sons of Tālajaṅgha, Vītihotra was the eldest. The son of Vītihotra named Madhu had a celebrated son named Vṛṣṇi. Madhu had one hundred sons, of whom Vṛṣṇi was the eldest. The dynasties known as Yādava, Mādhava and Vṛṣṇi had their origin from Yadu, Madhu and Vṛṣṇi.