Skip to main content

Sloka 29

Text 29

Verš

Texto

teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam
teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam

Synonyma

Palabra por palabra

teṣām — z nich všech; jyeṣṭhaḥ — nejstarší potomek; vītihotraḥ — syn Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — syn; madhoḥ — Madhua; smṛtaḥ — byl proslulý; tasya — jeho (Madhua); putra-śatam — sto synů; tu — vskutku; āsīt — bylo; vṛṣṇi — Vṛṣṇi; jyeṣṭham — nejstarší; yataḥ — jeho; kulam — dynastie.

teṣām — de todos ellos; jyeṣṭhaḥ — el hijo mayor; vītihotraḥ — un hijo llamado Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — el hijo; madhoḥ — de Madhu; smṛtaḥ — fue bien conocido; tasya — de él (de Vṛsṇi); putra-śatam — cien hijos; tu — en verdad; āsīt — hubo; vṛṣṇi — Vṛṣṇi; jyeṣṭham — el mayor; yataḥ — de él; kulam — la dinastía.

Překlad

Traducción

Nejstarším z Tālajaṅghových synů byl Vītihotra. Jeho syn, Madhu, měl slavného syna zvaného Vṛṣṇi. Madhu měl celkem sto synů a Vṛṣṇi z nich byl nejstarší. Dynastie Yādavů, Mādhavů a Vṛṣṇiů pocházejí od Yadua, Madhua a Vṛṣṇiho.

El mayor de los hijos de Tālajaṅgha fue Vītihotra. Madhu, el hijo de Vītihotra, tuvo un hijo que fue famoso con el nombre de Vṛṣṇi. Vṛṣṇi fue el primogénito de los cien hijos de Madhu. Las dinastías Yādava, Mādhava y Vṛṣṇi tuvieron sus orígenes en Yadu, Madhu y Vṛṣṇi.