Skip to main content

Synonyma

nirayaḥ yataḥ
neboť za takové hříchy bude muset trpět v pekle. — Śrīmad-bhāgavatam 10.10.10
yataḥ tataḥ
kdekoliv, jakkoliv — Śrīmad-bhāgavatam 6.1.66
vāk-yataḥ
ovládat řeč — Śrīmad-bhāgavatam 3.14.32
zachovávající mlčení — Śrīmad-bhāgavatam 6.8.4-6
ovládající mysl a slova — Śrīmad-bhāgavatam 6.17.41
ovládající řeč — Śrīmad-bhāgavatam 6.19.24
yataḥ yataḥ
odkudkoliv — Bg. 6.26
od čehokoliv a odkudkoliv — Śrīmad-bhāgavatam 7.15.32-33
kamkoliv — Śrīmad-bhāgavatam 8.19.9, Śrī caitanya-caritāmṛta Antya 16.53
všude, kam — Śrīmad-bhāgavatam 9.4.51
z jednoho místa na druhé nebo z jednoho postavení do druhého — Śrīmad-bhāgavatam 10.1.42
yataḥ
odkud — Bg. 13.4, Śrīmad-bhāgavatam 1.17.18, Śrīmad-bhāgavatam 2.5.2, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.15.33, Śrīmad-bhāgavatam 4.22.35, Śrīmad-bhāgavatam 7.15.66, Śrīmad-bhāgavatam 8.15.27, Śrīmad-bhāgavatam 8.19.12
z něhož — Bg. 15.3-4, Bg. 18.46, Śrīmad-bhāgavatam 3.26.16, Śrīmad-bhāgavatam 4.29.50, Śrīmad-bhāgavatam 4.29.51, Śrīmad-bhāgavatam 6.6.6, Śrīmad-bhāgavatam 8.3.2, Śrīmad-bhāgavatam 10.8.41, Śrī caitanya-caritāmṛta Madhya 20.113
od Něhož — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 3.22.31
skrze které — Śrīmad-bhāgavatam 1.2.6
z kterých. — Śrīmad-bhāgavatam 1.3.8
z Něhož — Śrīmad-bhāgavatam 1.5.20, Śrīmad-bhāgavatam 2.6.35, Śrīmad-bhāgavatam 3.6.40, Śrīmad-bhāgavatam 3.22.20, Śrīmad-bhāgavatam 3.26.17, Śrīmad-bhāgavatam 6.16.22
protože — Śrīmad-bhāgavatam 1.11.37, Śrīmad-bhāgavatam 1.15.11, Śrīmad-bhāgavatam 1.18.50, Śrīmad-bhāgavatam 2.7.49, Śrīmad-bhāgavatam 3.28.37, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.18.19, Śrīmad-bhāgavatam 7.6.17-18, Śrīmad-bhāgavatam 8.11.33, Śrīmad-bhāgavatam 8.12.5, Śrīmad-bhāgavatam 9.12.16, Śrīmad-bhāgavatam 9.13.10, Śrīmad-bhāgavatam 10.2.39, Śrīmad-bhāgavatam 10.4.21
kteří — Śrīmad-bhāgavatam 1.15.21
kdekoliv — Śrīmad-bhāgavatam 1.15.44, Śrīmad-bhāgavatam 6.11.20, Śrīmad-bhāgavatam 9.15.31, Śrīmad-bhāgavatam 9.15.31
čímž — Śrīmad-bhāgavatam 1.17.25, Śrīmad-bhāgavatam 2.2.34
tím. — Śrīmad-bhāgavatam 2.1.12
nad Ním — Śrīmad-bhāgavatam 2.1.38
tím — Śrīmad-bhāgavatam 2.1.39
v níž — Śrīmad-bhāgavatam 2.2.33
z toho důvodu — Śrīmad-bhāgavatam 2.5.10
ze zdroje — Śrīmad-bhāgavatam 2.10.7
zdroj. — Śrīmad-bhāgavatam 3.5.30
z čehož — Śrīmad-bhāgavatam 3.5.32, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 4.27.4, Śrīmad-bhāgavatam 8.14.4, Śrī caitanya-caritāmṛta Madhya 24.199
jímž — Śrīmad-bhāgavatam 3.6.14, Śrīmad-bhāgavatam 3.6.15
pomocí něhož — Śrīmad-bhāgavatam 3.6.23
z čehož. — Śrīmad-bhāgavatam 3.11.1
z nich — Śrīmad-bhāgavatam 3.12.57
od níž. — Śrīmad-bhāgavatam 3.14.17
jimiž — Śrīmad-bhāgavatam 3.25.29
ze kterého — Śrīmad-bhāgavatam 3.26.23-24
kvůli němu — Śrīmad-bhāgavatam 3.29.37
kvůli Němuž — Śrīmad-bhāgavatam 3.29.42
ze kterého. — Śrīmad-bhāgavatam 3.32.29
z jakého důvodu — Śrīmad-bhāgavatam 4.2.3