Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ
śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

Synonyma

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; ailasya — Purūravy; ca — také; urvaśī-garbhāt — z lůna Urvaśī; ṣaṭ — šest; āsan — bylo; ātmajāḥ — synů; nṛpa — ó králi Parīkṣite; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — jakož i; vijayaḥ — Vijaya; jayaḥ — Jaya.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; ailasya — de Purūravā; ca — también; urvaśī-garbhāt — del vientre de Urvaśī; ṣaṭ — seis; āsan — hubo; ātmajāḥ — hijos; nṛpa — ¡oh, rey Parīkṣit!; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — así como; vijayaḥ — Vijaya; jayaḥ — Jaya.

Překlad

Traducción

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, Purūravā zplodil v lůně Urvaśī šest synů. Jmenovali se Āyu, Śrutāyu, Satyāyu, Raya, Vijaya a Jaya.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, Purūravā engendró seis hijos en el vientre de Urvaśī. Sus nombres fueron: Āyu, Śrutāyu, Satyāyu, Raya, Vijaya y Jaya.