Skip to main content

Śrīmad-bhāgavatam 9.15.1

Verš

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī řekl; ailasya — Purūravy; ca — také; urvaśī-garbhāt — z lůna Urvaśī; ṣaṭ — šest; āsan — bylo; ātmajāḥ — synů; nṛpa — ó králi Parīkṣite; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — jakož i; vijayaḥ — Vijaya; jayaḥ — Jaya.

Překlad

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, Purūravā zplodil v lůně Urvaśī šest synů. Jmenovali se Āyu, Śrutāyu, Satyāyu, Raya, Vijaya a Jaya.