Skip to main content

Sloka 14

VERSO 14

Verš

Texto

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyma

Sinônimos

tasmāt — Mithilovi; udāvasuḥ — syn, který se jmenoval Udāvasu; tasya — jeho (Udāvasua); putraḥ — syn; abhūt — narodil se; nandivardhanaḥ — Nandivardhana; tataḥ — jemu (Nandivardhanovi); suketuḥ — syn jménem Suketu; tasya — jeho (Suketua); api — také; devarātaḥ — syn jménem Devarāta; mahīpate — ó králi Parīkṣite.

tasmāt — de Mithila; udāvasuḥ — um filho chamado Udāvasu; tasya — dele (Udāvasu); putraḥ — filho; abhūt — nasceu; nandivardhanaḥ — Nandivardhana; tataḥ — dele (Nandivardhana); suketuḥ — um filho chamado Suketu; tasya — dele (Suketu); api — também; devarātaḥ — um filho chamado Devarāta; mahīpate — ó rei Parīkṣit.

Překlad

Tradução

Ó králi Parīkṣite, Mithilovi se narodil syn jménem Udāvasu, Udāvasuovi Nandivardhana, jemu Suketu a tomu zase Devarāta.

De Mithila, ó rei Parīkṣit, surgiu um filho chamado Udāvasu; de Udāvasu, Nandivardhana; de Nandivardhana, Suketu, e de Suketu, Devarāta.