Skip to main content

Sloka 15

VERSO 15

Verš

Texto

tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ

Synonyma

Sinônimos

tasmāt — Devarātovi; bṛhadrathaḥ — syn jménem Bṛhadratha; tasya — jeho (Bṛhadrathy); mahāvīryaḥ — syn jménem Mahāvīrya; sudhṛt-pitā — stal se otcem krále Sudhṛtiho; sudhṛteḥ — Sudhṛtimu; dhṛṣṭaketuḥ — syn jménem Dhṛṣṭaketu; vai — jistě; haryaśvaḥ — jeho synem byl Haryaśva; atha — poté; maruḥ — Maru; tataḥ — poté.

tasmāt — de Devarāta; bṛhadrathaḥ — um filho chamado Bṛhadratha; tasya — dele (Bṛhadratha); mahāvīryaḥ — um filho chamado Mahāvīrya; sudhṛt-pitā — ele se tornou o pai do rei Sudhṛti; sudhṛteḥ — de Su­dhṛti; dhṛṣṭaketuḥ — um filho chamado Dhṛṣṭaketu; vai — na verda­de; haryaśvaḥ — seu filho foi Haryaśva; atha — depois disso; maruḥ — Maru; tataḥ — em seguida.

Překlad

Tradução

Devarātovi se narodil syn jménem Bṛhadratha a jemu Mahāvīrya, který se stal otcem Sudhṛtiho. Sudhṛti měl syna zvaného Dhṛṣṭaketu, a tomu se narodil Haryaśva. Haryaśvův syn se jmenoval Maru.

De Devarāta, veio um filho chamado Bṛhadratha e, deste, um filho chamado Mahāvīrya, que se tornou o pai de Sudhṛti. O filho de Sudhṛti era conhecido como Dhṛṣṭaketu, e de Dhṛṣṭaketu veio Harya­śva. De Haryaśva, veio um filho chamado Maru.