Skip to main content

Sloka 14

Text 14

Verš

Text

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyma

Synonyms

tasmāt — Mithilovi; udāvasuḥ — syn, který se jmenoval Udāvasu; tasya — jeho (Udāvasua); putraḥ — syn; abhūt — narodil se; nandivardhanaḥ — Nandivardhana; tataḥ — jemu (Nandivardhanovi); suketuḥ — syn jménem Suketu; tasya — jeho (Suketua); api — také; devarātaḥ — syn jménem Devarāta; mahīpate — ó králi Parīkṣite.

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

Překlad

Translation

Ó králi Parīkṣite, Mithilovi se narodil syn jménem Udāvasu, Udāvasuovi Nandivardhana, jemu Suketu a tomu zase Devarāta.

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.