Skip to main content

ŚB 9.13.14

Devanagari

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

Text

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

tasmāt — from Mithila; udāvasuḥ — a son named Udāvasu; tasya — of him (Udāvasu); putraḥ — son; abhūt — was born; nandivardhanaḥ — Nandivardhana; tataḥ — from him (Nandivardhana); suketuḥ — a son named Suketu; tasya — of him (Suketu); api — also; devarātaḥ — a son named Devarāta; mahīpate — O King Parīkṣit.

Translation

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.