Skip to main content

Sloka 19

Text 19

Verš

Texto

niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam
niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam

Synonyma

Palabra por palabra

niśamya — poté, co si vyslechl; tat vacaḥ — tato slova; tasya — jeho (Manua); bhagavān — ze všech nejmocnější; prapitāmahaḥ — praděd Vasiṣṭha; hotuḥ vyatikramam — chybu kněze hotā; jñātvā — chápající; babhāṣe — promluvil; ravi-nandanam — k Vaivasvatovi Manuovi, synu boha Slunce.

niśamya — tras escuchar; tat vacaḥ — esas palabras; tasya — de él (de Manu); bhagavān — el muy poderoso; prapitāmahaḥ — el bisabuelo Vasiṣṭha; hotuḥ vyatikramam — desviación por parte del sacerdote hotā; jñātvā — entender; babhāṣe — habló; ravi-nandanam — a Vaivasvata Manu, el hijo del dios del Sol.

Překlad

Traducción

Poté, co mocný praděd Vasiṣṭha vyslechl tato Manuova slova, pochopil, jaké chyby se kněz dopustil. Promluvil tedy k synu boha Slunce.

Tras escuchar las palabras de Manu, el muy poderoso bisabuelo Vasiṣṭha descubrió la desviación del sacerdote. Entonces, dirigiéndose al hijo del dios del Sol, dijo lo siguiente.