Skip to main content

Sloka 22

Text 22

Verš

Texto

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ
haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Synonyma

Palabra por palabra

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — tehdy; dvijāḥ — sedm mudrců; suvāsana — Suvāsanové; viruddha — Viruddhové; ādyāḥ — a další; devāḥ — polobozi; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, král polobohů.

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — en esa época; dvijāḥ — los siete sabios; suvāsana — lossuvāsanas; viruddha — los viruddhas; ādyāḥ — y otros; devāḥ — los semidioses; śambhuḥ — Śambhu; sura-īśvaraḥ — el rey de los semidioses, indra.

Překlad

Traducción

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti a další budou sedmi mudrci, Suvāsanové a Viruddhové budou patřit mezi polobohy a Śambhu bude jejich král, Indra.

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti y otros serán los siete sabios; entre los semidioses estarán los suvāsanas y los viruddhas; su rey, el indra, será Śambhu.