Skip to main content

ŚB 8.13.22

Devanagari

हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥

Text

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Synonyms

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — at that time; dvijāḥ — the seven sages; suvāsana — the Suvāsanas; viruddha — the Viruddhas; ādyāḥ — and so on; devāḥ — the demigods; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, king of the demigods.

Translation

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti and others will be the seven sages, the Suvāsanas and Viruddhas will be among the demigods, and Śambhu will be their king, Indra.