Skip to main content

Sloka 22

VERSO 22

Verš

Texto

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ
haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Synonyma

Sinônimos

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — tehdy; dvijāḥ — sedm mudrců; suvāsana — Suvāsanové; viruddha — Viruddhové; ādyāḥ — a další; devāḥ — polobozi; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, král polobohů.

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — naquele período; dvijāḥ — os sete sábios; suvāsana — os Suvāsanas; viruddha — os Viruddhas; ādyāḥ — e assim por diante; devāḥ — os semideuses; śambhuḥ — Śambhu; sura-īśvaraḥ — Indra, o rei dos semideuses.

Překlad

Tradução

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti a další budou sedmi mudrci, Suvāsanové a Viruddhové budou patřit mezi polobohy a Śambhu bude jejich král, Indra.

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti e outros serão os sete sábios, os Suvāsanas e Viruddhas estarão entre os semideuses, e Śambhu será o rei deles, Indra.