Skip to main content

Synonyma

akhila-rasa-amṛta-mūrtiḥ
studnice veškeré blaženosti, ve které existují všechny nálady oddané služby, jmenovitě śānta, dāsya, sakhya, vātsalya a mādhuryaŚrī caitanya-caritāmṛta Madhya 8.142
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
jména třinácti Dakṣových dcer — Śrīmad-bhāgavatam 4.1.49-52
kāla-mūrtiḥ
zosobnění času. — Śrīmad-bhāgavatam 6.8.22
mantra-mūrtiḥ
podoba mantryŚrīmad-bhāgavatam 6.8.8-10
marut-pateḥ mūrtiḥ
zosobnění Indry — Śrīmad-bhāgavatam 6.7.29-30
matsya-mūrtiḥ
Nejvyšší Pán v podobě velké ryby — Śrīmad-bhāgavatam 6.8.13
mūrtiḥ
v podobách — Śrīmad-bhāgavatam 1.17.34
podoby — Śrīmad-bhāgavatam 2.2.28
podob. — Śrīmad-bhāgavatam 3.1.17
Mūrti — Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 8.13.22
zosobnění — Śrīmad-bhāgavatam 6.7.29-30, Śrīmad-bhāgavatam 6.7.29-30, Śrīmad-bhāgavatam 6.7.29-30, Śrīmad-bhāgavatam 6.7.29-30
vitāna-mūrtiḥ
podoba expanze — Śrīmad-bhāgavatam 3.13.26
vīra-mūrtiḥ
v podobě velkého hrdiny — Śrīmad-bhāgavatam 4.17.35
tvat-mūrtiḥ
Tvoje podoba — Śrī caitanya-caritāmṛta Ādi 4.125