Skip to main content

Word for Word Index

adhikāra-ādyāḥ
cosas poseídas por él con plena potestad — Śrīmad-bhāgavatam 7.14.16
asura-ādyāḥ
ateo, los enemigos de los devotos — Śrīmad-bhāgavatam 2.7.39
los demonios y los ateos — Śrīmad-bhāgavatam 8.5.31
aṅgada-ādyāḥ
Aṅgada y los demás soldados del Señor Rāmacandra — Śrīmad-bhāgavatam 9.10.20
bhūriṣeṇa-ādyāḥ
Bhūriṣeṇa y otros — Śrīmad-bhāgavatam 8.13.21
bhūta-ādyāḥ
encabezados por Bhūta — Śrīmad-bhāgavatam 9.24.47-48
bhṛgu-ādyāḥ
encabezados por Bhṛgu Muni, uno de los siete ṛṣisŚrīmad-bhāgavatam 8.23.26-27
brahma-indra-ādyāḥ
encabezados por Brahmā e Indra — Śrīmad-bhāgavatam 4.7.43
brahma-ādyāḥ
todos los semidioses, con el Señor Brahmā a la cabeza — Śrīmad-bhāgavatam 7.10.34
budha-ādyāḥ
y otros, como Budha — Śrīmad-bhāgavatam 8.13.33
cedipa-ādyāḥ
Cedipa y otros — Śrīmad-bhāgavatam 9.22.6
devakī-ādyāḥ
encabezadas por Devakī — Śrīmad-bhāgavatam 10.1.62-63
gṛdhra-ādyāḥ
buitres y demás — Śrīmad-bhāgavatam 6.6.27
haihaya-ādyāḥ
y otros, como el rey Haihaya. — Śrīmad-bhāgavatam 2.7.4
janma-ādyāḥ
comenzando con el nacimiento — Śrīmad-bhāgavatam 7.7.18
kaikaya-ādyāḥ
el rey de Kekaya y otros — Śrīmad-bhāgavatam 2.7.34-35
kaṁsa-ādyāḥ
Kaṁsa y otros — Śrīmad-bhāgavatam 10.12.29
nanda-upananda-kṛtaka-śūra-ādyāḥ
Nanda, Upananda, Kṛtaka, Śūra y otros — Śrīmad-bhāgavatam 9.24.47-48
mārīca-ādyāḥ
con Mārīca al frente — Śrīmad-bhāgavatam 9.10.5
nanda-ādyāḥ
comenzando con Nanda Mahārāja — Śrīmad-bhāgavatam 10.1.62-63
pauṇḍraka-ādyāḥ
Pauṇḍraka y otros — Śrīmad-bhāgavatam 2.7.34-35
praskanna-ādyāḥ
sons headed by Praskanna — Śrīmad-bhāgavatam 9.20.7
purāṇa-ādyāḥ
comenzando con los PurāṇasCC Madhya-līlā 22.6
putra-ādyāḥ
o hijo, etc. — Śrīmad-bhāgavatam 8.16.19
rāma-ādyāḥ
Balarāma y otros — Śrīmad-bhāgavatam 10.8.32
sanaka-ādyāḥ
los encabezados por Sanaka — Śrīmad-bhāgavatam 4.8.1
sanandana-ādyāḥ
como Sanaka, Sanātana, Sananda y Sanat-kumāra — Śrīmad-bhāgavatam 8.21.1
sarga-ādyāḥ
que causan la creación, el mantenimiento y la aniquilación — CC Madhya-līlā 20.113
sattva-ādyāḥ
comenzando por sattva-guṇaŚrīmad-bhāgavatam 5.25.9
tattvadarśa-ādyāḥ
y otros, como Tattvadarśa — Śrīmad-bhāgavatam 8.13.31
varṣa-ādyāḥ
Varṣa y otros — Śrīmad-bhāgavatam 9.24.51
vasudeva-ādyāḥ
encabezados por Vasudeva — Śrīmad-bhāgavatam 10.1.62-63
vicitra-ādyāḥ
y otros, como Vicitra — Śrīmad-bhāgavatam 8.13.30
virajaska-ādyāḥ
Virajaska y otros — Śrīmad-bhāgavatam 8.13.11
vāsudeva-ādyāḥ
Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha — CC Madhya-līlā 20.242
yajñahotra-ādyāḥ
Yajñahotra y otros — Śrīmad-bhāgavatam 8.1.23
ādyāḥ
otros — Śrīmad-bhāgavatam 1.10.15
etcétera — Śrīmad-bhāgavatam 2.7.43-45
y otros — Śrīmad-bhāgavatam 3.30.28, Śrīmad-bhāgavatam 8.13.18, Śrīmad-bhāgavatam 8.13.22, Śrīmad-bhāgavatam 8.13.34, Śrīmad-bhāgavatam 9.24.51
etc. — Śrīmad-bhāgavatam 4.15.8