Skip to main content

Sloka 12

Text 12

Verš

Text

evaṁ muhūrtena catus-triṁśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo ’sau catasṛṣu parivartate purīṣu.
evaṁ muhūrtena catus-triṁśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo ’sau catasṛṣu parivartate purīṣu.

Synonyma

Synonyms

evam — takto; muhūrtena — za muhūrtu (48 minut); catuḥ-triṁśat — třicet čtyři; lakṣa — sto tisíců; yojanāniyojanů; aṣṭa-śatādhikāni — zvětšených o 800; sauraḥ rathaḥ — vůz boha Slunce; trayī-mayaḥ — který je uctíván Gāyatrī mantrou (oṁ bhūr bhuvaḥ svaḥ tat savitur atd.); asau — to; catasṛṣu — ke čtyřem; parivartate — pohybuje se; purīṣu — skrze různá sídla.

evam — thus; muhūrtena — in a muhūrta (forty-eight minutes); catuḥ-triṁśat — thirty-four; lakṣa — hundred thousands; yojanāniyojanas; aṣṭa-śatādhikāni — increased by eight hundred; sauraḥ rathaḥ — the chariot of the sun-god; trayī-mayaḥ — which is worshiped by the Gāyatrī mantra (om bhūr bhuvaḥ svaḥ tat savitur, etc.); asau — that; catasṛṣu — to the four; parivartate — he moves; purīṣu — through different residential quarters.

Překlad

Translation

Tak vůz boha Slunce, jenž je trayīmaya — uctívaný slovy oṁ bhūr bhuvaḥ svaḥ — putuje výše zmíněnými čtyřmi sídly rychlostí 3 400 800 yojanů (43 530 240 kilometrů) za jednu muhūrtu.

Thus the chariot of the sun-god, which is trayīmaya, or worshiped by the words om bhūr bhuvaḥ svaḥ, travels through the four residences mentioned above at a speed of 3,400,800 yojanas [27,206,400 miles] in a muhūrta.