Skip to main content

Synonyma

dvi-lakṣa-yojana-antara-gatāḥ
ve vzdálenosti 2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.15
trayodaśa-lakṣa-yojana-antarataḥ
dalších 1 300 000 yojanů — Śrīmad-bhāgavatam 5.23.1
ekādaśa-lakṣa-yojana-antare
ve vzdálenosti 1 100 000 yojanůŚrīmad-bhāgavatam 5.22.17
lakṣa-arbuda
mnoho miliónů — Śrī caitanya-caritāmṛta Madhya 9.40
aṣṭa-lakṣa khāya
užívá si 800 000 mincí — Śrī caitanya-caritāmṛta Antya 6.32
biśa lakṣa
2 000 000 mincí — Śrī caitanya-caritāmṛta Antya 6.19
bāra-lakṣa
1 200 000 — Śrī caitanya-caritāmṛta Madhya 16.217
dvanáct set tisíc — Śrī caitanya-caritāmṛta Antya 3.191
bāra lakṣa
1 200 000 mincí — Śrī caitanya-caritāmṛta Antya 6.19
caurāśī-lakṣa
8 400 000 — Śrī caitanya-caritāmṛta Madhya 19.138
cāri-lakṣa grantha
400 000 veršů — Śrī caitanya-caritāmṛta Antya 4.231
dui-cāri-lakṣa kāhana
dvě stě až čtyři sta tisíc kāhanŚrī caitanya-caritāmṛta Antya 9.123
dui-lakṣa kāhana
200 000 kāhan kauḍi (jedna kāhana je 1 280 kauḍi) — Śrī caitanya-caritāmṛta Antya 9.19
200 000 kāhanŚrī caitanya-caritāmṛta Antya 9.19, Śrī caitanya-caritāmṛta Antya 9.96
200 000 kāhan kauḍí.Śrī caitanya-caritāmṛta Antya 9.40
dui-lakṣa kāhana kauḍi
200 000 kāhan kauḍiŚrī caitanya-caritāmṛta Antya 9.119
yojana-lakṣa-dvayāt
2 560 000 kilometrů daleko — Śrīmad-bhāgavatam 5.22.16
dvi-lakṣa-yojanataḥ
200 000 yojanůŚrīmad-bhāgavatam 5.22.11
200 000 yojanů (2 560 000 kilometrů) — Śrīmad-bhāgavatam 5.22.12
2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.13
yojana-lakṣa-dvitaye
ve vzdálenosti 2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.14
lakṣa-guṇa
stotisíckrát — Śrī caitanya-caritāmṛta Madhya 17.227
lakṣa-koṭi
stovky a tisíce — Śrī caitanya-caritāmṛta Madhya 1.224
mnoho tisíců a miliónů — Śrī caitanya-caritāmṛta Madhya 17.73
bilión yojanůŚrī caitanya-caritāmṛta Madhya 21.85
tisíce a milióny — Śrī caitanya-caritāmṛta Madhya 21.133
lakṣa-koṭi loka
mnoho set tisíc lidí — Śrī caitanya-caritāmṛta Madhya 16.208
lakṣa koṭi
stovky tisíců — Śrī caitanya-caritāmṛta Madhya 16.265-266
stovky tisíc — Śrī caitanya-caritāmṛta Madhya 25.174
lakṣa koṭi-vadana
se sto tisíci a deseti milióny tváří — Śrī caitanya-caritāmṛta Madhya 21.68
lakṣa
100 000Śrīmad-bhāgavatam 5.20.24
sto tisíců — Śrīmad-bhāgavatam 5.21.12
lakhů (jeden lakh se rovná sto tisíc) — Śrīmad-bhāgavatam 9.23.32
milióny — Śrī caitanya-caritāmṛta Ādi 5.22
sto tisíc — Śrī caitanya-caritāmṛta Ādi 10.43, Śrī caitanya-caritāmṛta Ādi 10.99, Śrī caitanya-caritāmṛta Madhya 21.4, Śrī caitanya-caritāmṛta Madhya 21.67, Śrī caitanya-caritāmṛta Madhya 21.68, Śrī caitanya-caritāmṛta Antya 3.100
100 000Śrī caitanya-caritāmṛta Madhya 1.37
statisíce — Śrī caitanya-caritāmṛta Madhya 25.65
100 000 — Śrī caitanya-caritāmṛta Antya 4.226
ṣaṭ-triṁśat-lakṣa-yojana-āyataḥ
3 600 000 yojanů dlouhý — Śrīmad-bhāgavatam 5.21.15
lakṣa-uttaram
zvětšený o 100 000Śrīmad-bhāgavatam 5.21.19