Skip to main content

Synonyma

amara-mayaḥ
skládající se z polobohů (kteří jsou jen vnějšími částmi těla) — Śrīmad-bhāgavatam 8.3.30
amṛta-mayaḥ
zdroj podstaty života — Śrīmad-bhāgavatam 5.22.10
oplývající chladivými paprsky — Śrīmad-bhāgavatam 9.14.3
anna-mayaḥ
zdroj energie pro obilí — Śrīmad-bhāgavatam 5.22.10
sarva-bhūta-mayaḥ
všeprostupující Pán, Osobnost Božství — Śrīmad-bhāgavatam 8.4.16
brahma-mayaḥ
Nejvyšší Parabrahman, Absolutní Pravda — Śrīmad-bhāgavatam 9.10.2
mayaḥ ca
a Maya — Śrīmad-bhāgavatam 8.10.19-24
chandaḥ-mayaḥ
zosobněné védské hymny — Śrīmad-bhāgavatam 2.7.11
podoba VedŚrīmad-bhāgavatam 3.22.2
zosobněné VedyŚrīmad-bhāgavatam 6.8.29
plné védských veršů — Śrīmad-bhāgavatam 8.7.30
sarva-deva-mayaḥ
ztělesnění všech polobohů — Śrīmad-bhāgavatam 7.11.18-20
dharma-mayaḥ
zosobněná náboženská písma — Śrīmad-bhāgavatam 2.4.19
jenž je zdrojem všech náboženských zásad — Śrīmad-bhāgavatam 7.2.11
jyotiḥ-mayaḥ
zářící — Śrīmad-bhāgavatam 2.2.28
loka-mayaḥ
plný planetárních systémů — Śrīmad-bhāgavatam 2.5.40-41
makha-mayaḥ
zosobněné oběti — Śrīmad-bhāgavatam 2.7.11
manaḥ-mayaḥ
dlící na mentální úrovni — Śrīmad-bhāgavatam 3.5.29
vládnoucí božstvo mysli — Śrīmad-bhāgavatam 5.22.10
mayaḥ
plný — Bg. 17.3, Śrīmad-bhāgavatam 2.9.39
vyrobeno z — Śrīmad-bhāgavatam 1.2.24
vytvořené z — Śrīmad-bhāgavatam 3.31.44
Maya — Śrīmad-bhāgavatam 5.24.28
velký démon Maya Dānava — Śrīmad-bhāgavatam 7.10.52
Maya Dānava — Śrīmad-bhāgavatam 7.10.59
zástupce — Śrī caitanya-caritāmṛta Ādi 1.46
trayī-mayaḥ
podle védských příkazů — Śrīmad-bhāgavatam 1.18.45
zosobněné VedyŚrīmad-bhāgavatam 2.4.19
který je uctíván Gāyatrī mantrou (oṁ bhūr bhuvaḥ svaḥ tat savitur atd.) — Śrīmad-bhāgavatam 5.21.12
poskytující vedení ohledně védského poznání kategorie karma-kāṇḍaŚrīmad-bhāgavatam 8.5.36
ānanda-mayaḥ
která je jeho přirozeností — Śrīmad-bhāgavatam 2.2.31
tapaḥ-mayaḥ
zosobněné odříkání — Śrīmad-bhāgavatam 2.4.19
který úspěšně podstoupil veškerá odříkání — Śrīmad-bhāgavatam 2.6.35
následkem tvrdé askeze — Śrīmad-bhāgavatam 7.3.4
samāmnāya-mayaḥ
v posloupnosti učitelů védské moudrosti — Śrīmad-bhāgavatam 2.6.35
veda-mayaḥ
zosobnění védské moudrosti — Śrīmad-bhāgavatam 3.8.15
sarva-mayaḥ
všeprostupující — Śrīmad-bhāgavatam 5.22.10
patra-mayaḥ
vytvořené z listů — Śrīmad-bhāgavatam 6.12.10
tat-mayaḥ
uvažuje, jako by se stal Kṛṣṇou — Śrīmad-bhāgavatam 7.4.40
sarva-veda-mayaḥ
podstata všeho védského poznání — Śrīmad-bhāgavatam 7.11.7