Skip to main content

Sloka 8

Text 8

Verš

Text

uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti.
uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti.

Synonyma

Synonyms

uttara-uttareṇa ilāvṛtam — dále a dále na sever od Ilāvṛta-varṣi; nīlaḥ — Nīla; śvetaḥ — Śveta; śṛṅgavān — Śṛṅgavān; iti — takto; trayaḥ — tři hory; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kurūṇām — území Kuru; varṣāṇām — varṣ; maryādā-girayaḥ — hory vyznačující hranice; prāk-āyatāḥ — sahající na východní straně; ubhayataḥ — na východ a na západ; kṣāroda — oceán slané vody; avadhayaḥ — dosahující k; dvi-sahasra-pṛthavaḥ — které jsou široké dva tisíce yojanů; eka-ekaśaḥ — jedna za druhou; pūrvasmāt — nežli předchozí; pūrvasmāt — nežli předchozí; uttaraḥ — dále na sever; uttaraḥ — dále na sever; daśa-aṁśa-adhika-aṁśena — jednou desetinou předchozí; dairghyaḥ — na délku; eva — vskutku; hrasanti — zkracují se.

uttara-uttareṇa ilāvṛtam — further and further north of Ilāvṛta-varṣa; nīlaḥ — Nīla; śvetaḥ — Śveta; śṛṅgavān — Śṛṅgavān; iti — thus; trayaḥ — three mountains; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kurūṇām — of the Kuru division; varṣāṇām — of the varṣas; maryādā-girayaḥ — the mountains marking the borders; prāk-āyatāḥ — extended on the eastern side; ubhayataḥ — to the east and the west; kṣāroda — the ocean of salt water; avadhayaḥ — extending to; dvi-sahasra-pṛthavaḥ — which are two thousand yojanas wide; eka-ekaśaḥ — one after another; pūrvasmāt — than the former; pūrvasmāt — than the former; uttaraḥ — further north; uttaraḥ — further north; daśa-aṁśa-adhika-aṁśena — by one tenth of the former; dairghyaḥ — in length; eva — indeed; hrasanti — become shorter.

Překlad

Translation

Přímo na sever od Ilāvṛta-varṣi a potom dále severním směrem se tyčí postupně tři hory — Nīla, Śveta a Śṛṅgavān. Ty vyznačují hranice tří varṣ zvaných Ramyaka, Hiraṇmaya a Kuru a oddělují jednu varṣu od druhé. Šířka těchto hor je 2 000 yojanů (25 600 kilometrů) a sahají na východ a západ až po břehy oceánu slané vody. Při postupu z jihu na sever se délka každé hory zkracuje o jednu desetinu délky předchozí hory, ale všechny jsou stejně vysoké.

Just north of Ilāvṛta-varṣa — and going further northward, one after another — are three mountains named Nīla, Śveta and Śṛṅgavān. These mark the borders of the three varṣas named Ramyaka, Hiraṇmaya and Kuru and separate them from one another. The width of these mountains is 2,000 yojanas [16,000 miles]. Lengthwise, they extend east and west to the beaches of the ocean of salt water. Going from south to north, the length of each mountain is one tenth that of the previous mountain, but the height of them all is the same.

Význam

Purport

V této souvislosti cituje Madhvācārya tyto verše z Brahmāṇḍa Purāṇy:

In this regard, Madhvācārya quotes the following verses from the Brahmāṇḍa Purāṇa:

yathā bhāgavate tūktaṁ
bhauvanaṁ kośa-lakṣaṇam
tasyāvirodhato yojyam
anya-granthāntare sthitam
yathā bhāgavate tūktaṁ
bhauvanaṁ kośa-lakṣaṇam
tasyāvirodhato yojyam
anya-granthāntare sthitam
maṇḍode puraṇaṁ caiva
vyatyāsaṁ kṣīra-sāgare
rāhu-soma-ravīṇāṁ ca
maṇḍalād dvi-guṇoktitām
vinaiva sarvam unneyaṁ
yojanābhedato ’tra tu
maṇḍode puraṇaṁ caiva
vyatyāsaṁ kṣīra-sāgare
rāhu-soma-ravīṇāṁ ca
maṇḍalād dvi-guṇoktitām
vinaiva sarvam unneyaṁ
yojanābhedato ’tra tu

Z těchto veršů je zřejmé, že vedle Slunce a Měsíce existuje ještě neviditelná planeta zvaná Rāhu, jejíž pohyby způsobují sluneční a měsíční zatmění. Je možné, že moderní výpravy, které se pokoušejí doletět na Měsíc, putují omylem na planetu Rāhu.

It appears from these verses that aside from the sun and moon, there is an invisible planet called Rāhu. The movements of Rāhu cause both solar and lunar eclipses. We suggest that the modern expeditions attempting to reach the moon are mistakenly going to Rāhu.