Skip to main content

Sloka 16

Text 16

Verš

Text

punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam
punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam

Synonyma

Synonyms

punaḥ — znovu; gadām — kyj; svām — svůj; ādāya — vzal; bhrāmayantam — mával; abhīkṣṇaśaḥ — stále dokola; abhyadhāvat — řítil se na; hariḥ — Osobnost Božství; kruddhaḥ — rozhněvaný; saṁrambhāt — v záchvatu zlosti; daṣṭa — kousal se; dacchadam — do rtu.

punaḥ — again; gadām — mace; svām — his; ādāya — having taken; bhrāmayantam — brandishing; abhīkṣṇaśaḥ — repeatedly; abhyadhāvat — rushed to meet; hariḥ — the Personality of Godhead; kruddhaḥ — angry; saṁrambhāt — in rage; daṣṭa — bitten; dacchadam — his lip.

Překlad

Translation

Nejvyšší Pán nyní projevil Svůj hněv a vyřítil se na démona, který se v záchvatu zlosti kousal do rtu, zdvihl znovu svůj kyj a začal s ním mávat kolem dokola.

The Personality of Godhead now exhibited His anger and rushed to meet the demon, who bit his lip in rage, took up his mace again and began to repeatedly brandish it about.