Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णश: ।
अभ्यधावद्धरि: क्रुद्ध: संरम्भाद्दष्टदच्छदम् ॥ १६ ॥

Text

Verš

punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam
punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam

Synonyms

Synonyma

punaḥ — again; gadām — mace; svām — his; ādāya — having taken; bhrāmayantam — brandishing; abhīkṣṇaśaḥ — repeatedly; abhyadhāvat — rushed to meet; hariḥ — the Personality of Godhead; kruddhaḥ — angry; saṁrambhāt — in rage; daṣṭa — bitten; dacchadam — his lip.

punaḥ — znovu; gadām — kyj; svām — svůj; ādāya — vzal; bhrāmayantam — mával; abhīkṣṇaśaḥ — stále dokola; abhyadhāvat — řítil se na; hariḥ — Osobnost Božství; kruddhaḥ — rozhněvaný; saṁrambhāt — v záchvatu zlosti; daṣṭa — kousal se; dacchadam — do rtu.

Translation

Překlad

The Personality of Godhead now exhibited His anger and rushed to meet the demon, who bit his lip in rage, took up his mace again and began to repeatedly brandish it about.

Nejvyšší Pán nyní projevil Svůj hněv a vyřítil se na démona, který se v záchvatu zlosti kousal do rtu, zdvihl znovu svůj kyj a začal s ním mávat kolem dokola.