Skip to main content

Sloka 16

Text 16

Verš

Texto

punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam
punar gadāṁ svām ādāya
bhrāmayantam abhīkṣṇaśaḥ
abhyadhāvad dhariḥ kruddhaḥ
saṁrambhād daṣṭa-dacchadam

Synonyma

Palabra por palabra

punaḥ — znovu; gadām — kyj; svām — svůj; ādāya — vzal; bhrāmayantam — mával; abhīkṣṇaśaḥ — stále dokola; abhyadhāvat — řítil se na; hariḥ — Osobnost Božství; kruddhaḥ — rozhněvaný; saṁrambhāt — v záchvatu zlosti; daṣṭa — kousal se; dacchadam — do rtu.

punaḥ — de nuevo; gadām — maza; svām — su; ādāya — habiendo tomado; bhrāmayantam — blandiendo; abhīkṣṇaśaḥ — repetidamente; abhyadhāvat — arremetió contra; hariḥ — la Personalidad de Dios; kruddhaḥ — furioso; saṁrambhāt — con rabia; daṣṭa — mordido; dacchadam — su labio.

Překlad

Traducción

Nejvyšší Pán nyní projevil Svůj hněv a vyřítil se na démona, který se v záchvatu zlosti kousal do rtu, zdvihl znovu svůj kyj a začal s ním mávat kolem dokola.

La Personalidad de Dios hizo gala entonces de Su ira y arremetió contra el demonio, que se mordió el labio con rabia, esgrimió de nuevo su maza, y empezó a blandirla repetidamente.