Skip to main content

Sloka 22

VERSO 22

Verš

Texto

muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ
muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ

Synonyma

Sinônimos

muhūrtam — na okamžik; abhavat — byla; goṣṭham — celá oblast pastvin; rajasā — velkými částečkami prachu; tamasā āvṛtam — zahalena temnotou; sutam — svého syna; yaśodā — matka Yaśodā; na apaśyat — nemohla najít; tasmin — na tom místě; nyastavatī — položila Ho; yataḥ — kam.

muhūrtam — por um momento; abhavat — houve; goṣṭham — através de todo o campo de pastagem; rajasā — pelas grandes partículas de poeira; tamasā āvṛtam — imerso na escuridão; sutam — seu filho; yaśo­dā — mãe Yaśodā; na apaśyat — não pôde encontrar; tasmin — naque­le mesmo lugar; nyastavatī — ela O deixara; yataḥ — onde.

Překlad

Tradução

Prašná bouře na okamžik zahalila celou oblast pastvin hustou temnotou a matka Yaśodā nemohla najít svého syna tam, kde Ho položila.

Por um momento, todo o campo de pastagem foi invadido pela densa escuridão produzida pela tempestade de areia, e mãe Yaśodā não conseguia encontrar seu filho onde O deixara.