Skip to main content

Synonyma

tasmin akṣe
na té ose — Śrīmad-bhāgavatam 5.21.14
tasmin api
v tom āśramu (Pulaha-āśramu) — Śrīmad-bhāgavatam 5.8.31
tasmin praviṣṭe
když vstoupil do oceánu — Śrīmad-bhāgavatam 3.17.25
příchodem Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.10.55
tasmin
v tom — Bg. 14.3, Śrīmad-bhāgavatam 1.6.15, Śrīmad-bhāgavatam 3.1.4, Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 3.23.45, Śrīmad-bhāgavatam 4.1.18, Śrīmad-bhāgavatam 4.3.23, Śrīmad-bhāgavatam 7.4.9-12, Śrīmad-bhāgavatam 8.11.46, Śrīmad-bhāgavatam 9.16.34, Śrī caitanya-caritāmṛta Ādi 17.281, Śrī caitanya-caritāmṛta Madhya 9.150
bylo tomu tak — Śrīmad-bhāgavatam 1.5.27
v tom (āśramu) — Śrīmad-bhāgavatam 1.7.3
Jemu — Śrīmad-bhāgavatam 1.10.11-12, Śrīmad-bhāgavatam 3.9.23, Śrīmad-bhāgavatam 3.13.49, Śrīmad-bhāgavatam 5.6.16
v té Ganze, rozdělené do sedmi ramen — Śrīmad-bhāgavatam 1.13.53
do této — Śrīmad-bhāgavatam 1.15.47-48
přitom — Śrīmad-bhāgavatam 1.19.18
jemu — Śrīmad-bhāgavatam 3.1.15, Śrīmad-bhāgavatam 4.26.24, Śrīmad-bhāgavatam 7.4.43
tehdy — Śrīmad-bhāgavatam 3.4.9, Śrīmad-bhāgavatam 6.2.42, Śrī caitanya-caritāmṛta Madhya 2.36
tam — Śrīmad-bhāgavatam 3.8.11, Śrīmad-bhāgavatam 3.15.37, Śrīmad-bhāgavatam 3.23.38, Śrīmad-bhāgavatam 4.5.26, Śrīmad-bhāgavatam 4.8.63, Śrīmad-bhāgavatam 4.23.24, Śrīmad-bhāgavatam 4.29.39-40
v němž — Śrīmad-bhāgavatam 3.8.15
na té Vaikuṇṭě — Śrīmad-bhāgavatam 3.15.27
u Nejvyššího Pána — Śrīmad-bhāgavatam 3.15.32
v ten — Śrīmad-bhāgavatam 3.21.37
v poustevně — Śrīmad-bhāgavatam 3.21.45-47
na tom — Śrīmad-bhāgavatam 3.25.5, Śrīmad-bhāgavatam 6.4.35-39
na tom místě — Śrīmad-bhāgavatam 3.28.8, Śrīmad-bhāgavatam 3.31.8, Śrīmad-bhāgavatam 10.7.22
na podobu Pána — Śrīmad-bhāgavatam 3.28.20
ve své — Śrīmad-bhāgavatam 3.28.36
v té — Śrīmad-bhāgavatam 3.33.13, Śrīmad-bhāgavatam 4.8.43
v té (oběti) — Śrīmad-bhāgavatam 4.3.4
v té oběti — Śrīmad-bhāgavatam 4.3.9
v tomto shromáždění — Śrīmad-bhāgavatam 4.3.9
Pánu Śivovi — Śrīmad-bhāgavatam 4.4.11
pod tím stromem — Śrīmad-bhāgavatam 4.6.33
v této — Śrīmad-bhāgavatam 4.7.42
On — Śrīmad-bhāgavatam 4.7.52
Dhruva Mahārāja — Śrīmad-bhāgavatam 4.8.80
v tomto — Śrīmad-bhāgavatam 4.9.60
na tu oběť — Śrīmad-bhāgavatam 4.13.25
když On — Śrīmad-bhāgavatam 4.14.20, Śrīmad-bhāgavatam 7.2.9
král Vena — Śrīmad-bhāgavatam 4.14.39-40
na tom velkém setkání — Śrīmad-bhāgavatam 4.21.14
v takové situaci — Śrīmad-bhāgavatam 4.28.59
do něho — Śrīmad-bhāgavatam 4.31.15
v onom paramahaṁsa-āśramuŚrīmad-bhāgavatam 5.1.27