Skip to main content

Text 7

Text 7

Verš

Text

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana
yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana

Synonyma

Synonyms

yāhāṅ tāhāṅ — všude; prabhura nindā — pomluvy Śrī Caitanyi Mahāprabhua; kare — šířili; sannyāsīra gaṇa — māyāvādští sannyāsī; śuni' — když to slyšel; duḥkhe — velmi nešťastný; mahārāṣṭrīya viprabrāhmaṇa z Maháráštry; karaye cintana — přemýšlel.

yāhāṅ tāhāṅ — anywhere and everywhere; prabhura nindā — criticism of Śrī Caitanya Mahāprabhu; kare — do; sannyāsīra gaṇa — the Māyāvādī sannyāsīs; śuni’ — hearing; duḥkhe — in great unhappiness; mahārāṣṭrīya vipra — the brāhmaṇa of Maharashtra province; karaye cintana — was contemplating.

Překlad

Translation

Brāhmaṇa z Maháráštry se doslechl, jak māyāvādští sannyāsī pomlouvají Śrī Caitanyu Mahāprabhua po celém Váránasí, a sklíčeně o tom přemýšlel.

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.