Skip to main content

Synonyma

artha śuni'
když slyšel tyto významy (verše ātmārāma) — Śrī caitanya-caritāmṛta Madhya 24.314
když slyší význam — Śrī caitanya-caritāmṛta Antya 20.15
yāhā dekhi' śuni'
jejichž zhlédnutím a vyslechnutím — Śrī caitanya-caritāmṛta Madhya 12.221
veṇu-dhvani śuni'
když slyší zvuk flétny — Śrī caitanya-caritāmṛta Madhya 21.108
hari-dhvani śuni'
když zaslechl zpěv Hare Kṛṣṇa mahā-mantryŚrī caitanya-caritāmṛta Madhya 25.66
ei-kathā śuni'
po vyslechnutí těchto zpráv — Śrī caitanya-caritāmṛta Madhya 19.132
eta śuni'
když to slyšel — Śrī caitanya-caritāmṛta Ādi 12.46, Śrī caitanya-caritāmṛta Madhya 5.46, Śrī caitanya-caritāmṛta Madhya 5.51, Śrī caitanya-caritāmṛta Madhya 6.29, Śrī caitanya-caritāmṛta Madhya 10.136, Śrī caitanya-caritāmṛta Madhya 11.50, Śrī caitanya-caritāmṛta Madhya 14.164, Śrī caitanya-caritāmṛta Madhya 15.164, Śrī caitanya-caritāmṛta Madhya 16.183, Śrī caitanya-caritāmṛta Antya 3.89, Śrī caitanya-caritāmṛta Antya 4.157, Śrī caitanya-caritāmṛta Antya 5.54, Śrī caitanya-caritāmṛta Antya 8.70, Śrī caitanya-caritāmṛta Antya 18.60
když toho tolik vyslechl — Śrī caitanya-caritāmṛta Ādi 14.91
když jsem to vše vyslechl — Śrī caitanya-caritāmṛta Ādi 17.203
když to uslyšel — Śrī caitanya-caritāmṛta Madhya 4.135, Śrī caitanya-caritāmṛta Madhya 5.58, Śrī caitanya-caritāmṛta Madhya 10.66, Śrī caitanya-caritāmṛta Madhya 15.244, Śrī caitanya-caritāmṛta Madhya 16.169, Śrī caitanya-caritāmṛta Madhya 19.27
když si to vše vyslechli — Śrī caitanya-caritāmṛta Madhya 5.63
když to slyšeli — Śrī caitanya-caritāmṛta Madhya 5.86, Śrī caitanya-caritāmṛta Antya 2.126
jakmile to vyslechl — Śrī caitanya-caritāmṛta Madhya 5.156
když to vše vyslechl — Śrī caitanya-caritāmṛta Madhya 8.233
když to vyslechl — Śrī caitanya-caritāmṛta Madhya 14.182, Śrī caitanya-caritāmṛta Madhya 17.122, Śrī caitanya-caritāmṛta Antya 4.72, Śrī caitanya-caritāmṛta Antya 6.29, Śrī caitanya-caritāmṛta Antya 6.240, Śrī caitanya-caritāmṛta Antya 6.257, Śrī caitanya-caritāmṛta Antya 19.22
když jsem to slyšel — Śrī caitanya-caritāmṛta Madhya 15.152
po vyslechnutí — Śrī caitanya-caritāmṛta Antya 1.192
když to slyšela — Śrī caitanya-caritāmṛta Antya 3.116
po vyslechnutí všech těchto podrobností — Śrī caitanya-caritāmṛta Antya 9.94
kṛṣṇa-guṇa śuni'
když naslouchali o transcendentálních vlastnostech Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 24.118
ihā śuni'
když to uslyšely — Śrī caitanya-caritāmṛta Ādi 14.59
když to slyšel — Śrī caitanya-caritāmṛta Ādi 14.75, Śrī caitanya-caritāmṛta Ādi 16.93, Śrī caitanya-caritāmṛta Ādi 16.95
śāstre ihā śuni
to se dozvídáme ze zjevených písem. — Śrī caitanya-caritāmṛta Madhya 9.120
kabhu nāhi śuni
nikdy jsem neslyšel — Śrī caitanya-caritāmṛta Madhya 11.95
kṛṣṇa-karṇāmṛta śuni'
po vyslechnutí Kṛṣṇa-karnāmṛtyŚrī caitanya-caritāmṛta Madhya 9.306
tomāra kavitva śuni'
díky naslouchání tvým básnickým schopnostem — Śrī caitanya-caritāmṛta Antya 1.157
kāne śuni
jsem slyšel. — Śrī caitanya-caritāmṛta Madhya 9.188
kīrtana śuni'
když slyšeli zpívání — Śrī caitanya-caritāmṛta Ādi 17.36
kṛṣṇa-nāma śuni'
když uslyší svaté jméno Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 11.57
slyšící svaté jméno Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 19.70
mahotsava śuni'
když slyšeli o této slavnosti — Śrī caitanya-caritāmṛta Antya 6.91
nindā śuni'
když slyšel nadávky — Śrī caitanya-caritāmṛta Madhya 15.251
kvůli tomu, že slyšeli pomluvy (māyāvādských sannyāsīch vůči Śrī Caitanyovi Mahāprabhuovi) — Śrī caitanya-caritāmṛta Madhya 25.12
nā śuni
neslyšel jsem — Śrī caitanya-caritāmṛta Madhya 5.95
nāhi śuni
nikdy jsem neslyšel. — Śrī caitanya-caritāmṛta Madhya 11.96
neslyším — Śrī caitanya-caritāmṛta Madhya 17.95
neslyšíme. — Śrī caitanya-caritāmṛta Antya 1.101
neslyšíme — Śrī caitanya-caritāmṛta Antya 14.81
āra nāhi śuni
nebylo slyšet nic jiného. — Śrī caitanya-caritāmṛta Madhya 14.57
pada śuni'
vyslechnutím těch veršů — Śrī caitanya-caritāmṛta Madhya 3.122