Synonyma
- abhojya-anna vipra
- brāhmaṇa, v jehož domě nebylo možné pozvání přijmout — Śrī caitanya-caritāmṛta Antya 8.88
- vipra-agni
- brāhmaṇů a ohně — Śrīmad-bhāgavatam 4.2.11
- vipra-agryaḥ
- nejlepší z brāhmaṇů — Śrīmad-bhāgavatam 10.80.15
- bhojya-anna vipra
- brāhmaṇa, v jehož domě bylo možné pozvání přijmout — Śrī caitanya-caritāmṛta Antya 8.89
- anukūla-īśvara-vipra-guptāḥ
- pod ochranou brāhmaṇů, jejichž přízní je zaručena přítomnost nejvyššího vládce — Śrīmad-bhāgavatam 8.17.16
- vipra-arjita
- získané milostí brāhmaṇů — Śrīmad-bhāgavatam 8.15.7
- vipra-avamantrā
- ty, který urážíš brāhmaṇy — Śrīmad-bhāgavatam 12.6.63
- vipra-bala-udarkaḥ
- prosperující díky bráhmanské síle, kterou byl obdařen — Śrīmad-bhāgavatam 8.15.31
- vipra bale
- starší z brāhmaṇů říká — Śrī caitanya-caritāmṛta Madhya 5.18
- brāhmaṇa říká — Śrī caitanya-caritāmṛta Madhya 5.40, Śrī caitanya-caritāmṛta Madhya 5.42
- mladý brāhmaṇa říká — Śrī caitanya-caritāmṛta Madhya 5.93
- mladý brāhmaṇa odpovídá — Śrī caitanya-caritāmṛta Madhya 5.95
- brāhmaṇa odpověděl — Śrī caitanya-caritāmṛta Madhya 9.25
- choṭa-vipra bale
- mladší brāhmaṇa odpověděl — Śrī caitanya-caritāmṛta Madhya 5.33
- vipra bali'
- považující za brāhmaṇu — Śrī caitanya-caritāmṛta Madhya 3.98
- baḍa-vipra
- starší z brāhmaṇů — Śrī caitanya-caritāmṛta Madhya 5.25
- starší brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 5.35, Śrī caitanya-caritāmṛta Madhya 5.77-78, Śrī caitanya-caritāmṛta Madhya 5.111, Śrī caitanya-caritāmṛta Madhya 5.112
- baḍa-vipra kahe
- starší brāhmaṇa říká — Śrī caitanya-caritāmṛta Madhya 5.29
- vipra-bhāryāyāḥ
- manželky brāhmaṇů — Śrīmad-bhāgavatam 10.23.2
- go-vipra-bhūtebhyaḥ
- kravám, brāhmaṇům a ostatním živým bytostem — Śrīmad-bhāgavatam 8.9.14-15
- vipra-brāhmaṇové</em
- vipra-brāhmaṇové — Śrīmad-bhāgavatam 1.9.12
- vipra-ṛṣe-ó mudrci mezi brāhmaṇy</em
- vipra-ṛṣe-ó mudrci mezi brāhmaṇy — Śrīmad-bhāgavatam 1.9.3
- choṭa-vipra
- mladší brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 5.17, Śrī caitanya-caritāmṛta Madhya 5.21, Śrī caitanya-caritāmṛta Madhya 5.34
- mladý brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 5.26, Śrī caitanya-caritāmṛta Madhya 5.64, Śrī caitanya-caritāmṛta Madhya 5.81, Śrī caitanya-caritāmṛta Madhya 5.83, Śrī caitanya-caritāmṛta Madhya 5.87
- choṭa-vipra kahe
- mladší brāhmaṇa odpověděl — Śrī caitanya-caritāmṛta Madhya 5.31
- vipra-daivam
- obdařená přízní brāhmaṇů — Śrīmad-bhāgavatam 9.5.10
- daśa-vipra
- deset brāhmaṇů — Śrī caitanya-caritāmṛta Madhya 4.69
- vipra-deva- prasādataḥ
- díky milosti a požehnání brāhmaṇů — Śrīmad-bhāgavatam 9.6.32
- vipra-devena
- Pánem brāhmaṇů — Śrīmad-bhāgavatam 10.81.18
- dui-vipra
- oba brāhmaṇové — Śrī caitanya-caritāmṛta Madhya 5.114
- dui vipra
- tito dva brāhmaṇové, Kūrma a Vāsudeva — Śrī caitanya-caritāmṛta Madhya 7.149
- dui-vipra-madhye
- z těch dvou brāhmaṇů — Śrī caitanya-caritāmṛta Madhya 5.16
- vipra-dvāre
- prostřednictvím nějakého brāhmaṇy. — Śrī caitanya-caritāmṛta Madhya 7.60
- dākṣiṇātya-vipra
- brāhmaṇa z Dakšinu — Śrī caitanya-caritāmṛta Madhya 19.243
- ei vipra
- tento brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 5.65
- tento starší brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 5.83
- eka-vipra
- jeden brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 17.158, Śrī caitanya-caritāmṛta Antya 8.57-58
- rāḍhī eka vipra
- jeden brāhmaṇa z Rádhadéše (místo kudy neprotéká Ganga) — Śrī caitanya-caritāmṛta Madhya 16.51
- eka vipra
- jeden brāhmaṇa — Śrī caitanya-caritāmṛta Madhya 4.152, Śrī caitanya-caritāmṛta Madhya 5.16, Śrī caitanya-caritāmṛta Madhya 17.105, Śrī caitanya-caritāmṛta Antya 5.91, Śrī caitanya-caritāmṛta Antya 5.99, Śrī caitanya-caritāmṛta Antya 6.56
- vipra-gaṇa
- všichni brāhmaṇové. — Śrī caitanya-caritāmṛta Madhya 4.70