Skip to main content

VERSOS 44-45

Texts 44-45

Texto

Text

kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam

Sinônimos

Synonyms

kaśyapaḥ uvāca — o erudito Kaśyapa disse; kṛta-śoka — tendo se lamentado; anutāpena — pela penitência; sadyaḥ — imediatamente; pratyavamarśanāt — pela deliberação adequada; bhagavati — à Suprema Personalidade de Deus; uru — grande; mānāt — adoração; ca — e; bhave — ao senhor Śiva; mayi api — a mim também; ca — e; ādarāt — pelo respeito; putrasya — do filho; eva — certamente; ca — e; putrānām — dos filhos; bhavitā — nascerá; ekaḥ — um; satām — dos devotos; mataḥ — conhecido; gāsyanti — espalhar-se-á; yat — de quem; yaśaḥ — reconhecimento; śuddham — transcendental; bhagavat — da Personalidade de Deus; yaśasā — com reconhecimento; samam — igualmente.

kaśyapaḥ uvāca — the learned Kaśyapa said; kṛta-śoka — having lamented; anutāpena — by penitence; sadyaḥ — immediately; pratyavamarśanāt — by proper deliberation; bhagavati — unto the Supreme Personality of Godhead; uru — great; mānāt — adoration; ca — and; bhave — unto Lord Śiva; mayi api — unto me also; ca — and; ādarāt — by respect; putrasya — of the son; eva — certainly; ca — and; putrāṇām — of the sons; bhavitā — shall be born; ekaḥ — one; satām — of the devotees; mataḥ — approved; gāsyanti — will broadcast; yat — of whom; yaśaḥ — recognition; śuddham — transcendental; bhagavat — of the Personality of Godhead; yaśasā — with recognition; samam — equally.

Tradução

Translation

O erudito Kaśyapa disse: Por causa de tua lamentação, penitência e deliberação adequada, e também por causa de tua fé inquebrantável na Suprema Personalidade de Deus e de tua adoração ao senhor Śiva e a mim, um dos filhos [Prahlāda] de teu filho [Hiraṇyakaśipu] será um devoto reconhecido do Senhor, e sua fama há de se espalhar igualmente junto à da Personalidade de Deus.

The learned Kaśyapa said: Because of your lamentation, penitence and proper deliberation, and also because of your unflinching faith in the Supreme Personality of Godhead and your adoration for Lord Śiva and me, one of the sons [Prahlāda] of your son [Hiraṇyakaśipu] will be an approved devotee of the Lord, and his fame will be broadcast equally with that of the Personality of Godhead.